Pravachansar-Hindi (iso15919 transliteration). Gatha: 122.

< Previous Page   Next Page >


Page 240 of 513
PDF/HTML Page 273 of 546

 

dravyakarmaiv, tathātmā cātmapariṇāmakartr̥tvād dravyakarmakartāpyupacārāt ..121..

ath paramārthādātmano dravyakarmākartr̥tvamudyotayati pariṇāmo sayamādā sā puṇ kiriy tti hodi jīvamayā .

kiriyā kamma tti madā tamhā kammassa ṇa du kattā ..122..
pariṇāmaḥ svayamātmā sā punaḥ kriyeti bhavati jīvamayī .
kriyā karmeti matā tasmātkarmaṇo na tu kartā ..122..

ātmapariṇāmo hi tāvatsvayamātmaiv, pariṇāminaḥ pariṇāmasvarūpakartr̥tven pariṇāmā- dananyatvāt . yaśca tasya tathāvidhaḥ pariṇāmaḥ sā jīvamayyev kriyā, sarvadravyāṇāṁ pariṇām- lahadi pariṇāmaṁ labhate . kathaṁbhūtam kathaṁbhūtam . kammasaṁjuttaṁ karmarahitaparamātmano visdraśakarmasaṁyuktaṁ mithyātva- rāgādivibhāvapariṇāmaṁ . tatto silisadi kammaṁ tataḥ pariṇāmāt śliṣyati badhnāti . kim . karma . yadi punarnirmalavivekajyotiḥpariṇāmen pariṇamati tadā tu karma muñcati . tamhā kammaṁ tu pariṇāmo tasmāt karma tu pariṇāmaḥ . yasmādrāgādipariṇāmen karma badhnāti, tasmādrāgādivikalparūpo bhāvakarmasthānīyaḥ sarāgapariṇām ev karmakāraṇatvādupacāreṇ karmeti bhaṇyate . tataḥ sthitaṁ rāgādipariṇāmaḥ karmabandha- kāraṇamiti ..121.. athātmā niścayen svakīyapariṇāmasyaiv kartā, na ca dravyakarmaṇ iti pratipādayati .

isaprakār navīn dravyakarma jisakā kāryabhūt hai aur purānā dravyakarma jisakā kāraṇabhūt hai, aisā (ātmākā tathāvidh pariṇām) honese ātmākā tathāvidh pariṇām upacārase dravyakarma hī hai, aur ātmā bhī apane pariṇāmakā karttā honese dravyakarmakā karttā bhī upacārase hai ..121..

ab, paramārthase ātmāke dravyakarmakā akartr̥tva prakāśit karate haiṁ :

anvayārtha :[pariṇāmaḥ ] pariṇām [svayam ] svayaṁ [ātmā ] ātmā hai, [sā punaḥ ] aur vah [jīvamayī kriyā iti bhavati ] jīvamay kriyā hai; [kriyā ] kriyāko [karma iti matā ] karma mānā gayā hai; [tasmāt ] isaliye ātmā [karmaṇaḥ kartā tu na ] dravyakarmakā karttā to nahīṁ hai ..122..

ṭīkā :pratham to ātmākā pariṇām vāstavameṁ svayaṁ ātmā hī hai, kyoṁki pariṇāmī

pariṇām pote jīv che, ne che kriyā e jīvamayī; kiriyā gaṇī che karma; tethī karmano kartā nathī. 122.

240pravacanasār[ bhagavānaśrīkuṁdakuṁd-