Pravachansar-Hindi (iso15919 transliteration). Gatha: 126.

< Previous Page   Next Page >


Page 247 of 513
PDF/HTML Page 280 of 546

 

kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
247
bhavatīti tamabhinandan dravyasāmānyavarṇanāmupasaṁharati

kattā karaṇaṁ kammaṁ phalaṁ ca appa tti ṇicchido samaṇo .

pariṇamadi ṇev aṇṇaṁ jadi appāṇaṁ lahadi suddhaṁ ..126..
kartā karaṇaṁ karma karmaphalaṁ cātmeti niścitaḥ śramaṇaḥ .
pariṇamati naivānyadyadi ātmānaṁ labhate śuddham ..126..

yo hi nāmaivaṁ kartāraṁ karaṇaṁ karma karmaphalaṁ cātmānamev niścitya na khalu paradravyaṁ pariṇamati sa ev viśrāntaparadravyasaṁparkaṁ dravyāntaḥpralīnaparyāyaṁ ca śuddhamātmānamupalabhate, na kattā svatantraḥ svādhīnaḥ kartā sādhako niṣpādako‘smi bhavāmi . sa kaḥ . appa tti ātmeti . ātmeti ko‘rthaḥ . ahamiti . kathaṁbhūtaḥ . ekaḥ . kasyāḥ sādhakaḥ . nirmalātmānubhūteḥ . kiṁviśiṣṭaḥ . nirvikār- paramacaitanyapariṇāmen pariṇataḥ san . karaṇaṁ atiśayen sādhakaṁ sādhak tamaṁ ka raṇamupak raṇaṁ ka raṇakārak mahamek evāsmi bhavāmi . ka syāḥ sādhakam . sahajaśuddhaparamātmānubhūteḥ . ken kr̥tvā .

anvayārtha :[yadi ] yadi [śramaṇaḥ ] śramaṇ [kartā karaṇaṁ karma karmaphalaṁ ca ātmā ] ‘kartā, karaṇ, karma aur karmaphal ātmā hai’ [iti niścitaḥ ] aisā niścayavālā hotā huā [anyat ] anyarūp [na ev pariṇamati ] pariṇamit hī nahīṁ ho, [śuddhaṁ ātmānaṁ ] to vah śuddha ātmāko [labhate ] upalabdha karatā hai ..126..

ṭīkā :jo puruṣ isaprakār ‘kartā, karaṇ, karma aur karmaphal ātmā hī hai’ yah niścay 1karake vāstavameṁ paradravyarūp pariṇamit nahīṁ hotā, vahī puruṣ, jisakā paradravyake sāth saṁparka ruk gayā hai aur jisakī paryāyeṁ dravyake bhītar pralīn ho gaī haiṁ aise śuddhātmāko upalabdha karatā hai; parantu anya koī (puruṣ) aise śuddha ātmāko upalabdha nahīṁ karatā .

isīko spaṣṭatayā samajhāte haiṁ :

‘kartā, karam, phaḷ, karaṇ jīv che’ em jo niścay karī
muni anyarūp nav pariṇame, prāpti kare śuddhātmanī. 126.

1. ‘kartā karaṇ ityādi ātmā hī hai’ aisā niścay hone par do bāteṁ niścit ho jātī haiṁ . ek to yah ki ‘kartā, karaṇ ityādi ātmā hī hai, pudgalādi nahīṁ arthāt ātmākā paradravyake sāth saṁbaṁdh nahīṁ hai’;
dūsarī
‘abhed dr̥ṣṭimeṁ kartā, karaṇ ityādi bhed nahīṁ haiṁ, yah sab ek ātmā hī hai arthāt paryāyeṁ dravyake bhītar līn ho gaī haiṁ .