yato hi tulyakṣetrāvagāḍhajīvapariṇāmamātraṁ bahiraṁgasādhanamāśritya jīvaṁ pariṇamayitā- ramantareṇāpi karmatvapariṇamanaśaktiyoginaḥ pudgalaskandhāḥ svayamev karmabhāven pariṇamanti, tato‘vadhāryate na pudgalapiṇḍānāṁ karmatvakartā puruṣo‘sti ..169..
athātmanaḥ karmatvapariṇatapudgaladravyātmakaśarīrakartr̥tvābhāvamavadhārayati —
tatraiv tiṣṭhanti, na ca bahirbhāgājjīv ānayatīti ..168.. ath karmaskandhānāṁ jīv upādānakartā na bhavatīti prajñāpayati — kammattaṇapāoggā khaṁdhā karmatvaprāyogyāḥ skandhāḥ kartāraḥ jīvassa pariṇaiṁ pappā jīvasya pariṇatiṁ prāpya nirdoṣiparamātmabhāvanotpannasahajānandaikalakṣaṇasukhāmr̥tapariṇateḥ pratipakṣabhūtāṁ jīvasaṁbandhinīṁ mithyātvarāgādipariṇatiṁ prāpya gacchaṁti kammabhāvaṁ gacchanti pariṇamanti . kam . karmabhāvaṁ jñānāvaraṇādidravyakarmaparyāyam . ṇa hi te jīveṇ pariṇamidā na hi naiv te karma- skandhā jīvenopādānakartr̥bhūten pariṇamitāḥ pariṇatiṁ nītā ityarthaḥ . anen vyākhyānenaitaduktaṁ bhavati karmaskandhānāṁ niścayen jīvaḥ kartā na bhavatīti ..169.. ath śarīrākārapariṇatapudgalapiṇḍānāṁ jīvaḥ kartā na bhavatītyupadiśati ---te te kammattagadā te te pūrvasūtroditāḥ karmatvaṁ gatā dravyakarmaparyāy-
ṭīkā : — karmarūp pariṇamit honekī śaktivāle pudgalaskaṁdh tulya (samān) kṣetrāvagāh jīvake pariṇāmamātrakā — jo ki bahiraṁg sādhan (bāhyakāraṇ) hai usakā — āśray karake, jīv unako pariṇamāne vālā na hone par bhī, svayamev karmabhāvase pariṇamit hote haiṁ . isase niścit hotā hai ki pudgalapiṇḍoṁko karmarūp karanevālā ātmā nahīṁ hai .
bhāvārtha : — samān kṣetrameṁ rahanevāle jīvake vikārī pariṇāmako nimittamātra karake kārmaṇavargaṇāyeṁ svayamev apanī antaraṁgaśaktise jñānāvaraṇādi karmarūp pariṇamit ho jātī haiṁ; jīv unheṁ karmarūp pariṇamit nahīṁ karatā ..169..
ab ātmāke karmarūp pariṇat pudgaladravyātmak śarīrake kartr̥tvakā abhāv niścit karate haiṁ (arthāt aisā niścit karate haiṁ ki karmarūp pariṇat jo pudgaladravya us – svarūp śarīrakā kartā ātmā nahīṁ hai ) : —
śarīro bane che jīvane, saṁkrāṁti pāmī dehanī. 170.
322pravacanasār[ bhagavānaśrīkuṁdakuṁd-