Pravachansar-Hindi (iso15919 transliteration). Gatha: 180.

< Previous Page   Next Page >


Page 338 of 513
PDF/HTML Page 371 of 546

 

dravyakarmaṇā rāgapariṇato na mucyate, vairāgyapariṇat ev; badhyat ev saṁspr̥śataivābhinaven
dravyakarmaṇā cirasaṁciten purāṇen ca, na mucyate rāgapariṇataḥ; mucyat ev saṁspr̥śataivābhinaven
dravyakarmaṇā cirasaṁciten purāṇen ca vairāgyapariṇato na badhyate; tato‘vadhāryate dravyabandhasya
sādhakatamatvādrāgapariṇām ev niścayen bandhaḥ
..179..
ath pariṇāmasya dravyabandhasādhakatamarāgaviśiṣṭatvaṁ saviśeṣaṁ prakaṭayati

pariṇāmādo baṁdho pariṇāmo rāgadosamohajudo .

asuho mohapadoso suho va asuho havadi rāgo ..180..
pariṇāmādbandhaḥ pariṇāmo rāgadveṣamohayutaḥ .
aśubhau mohapradveṣau śubho vāśubho bhavati rāgaḥ ..180..

badhnāti karma . rakta ev karma badhnāti, na ca vairāgyapariṇataḥ . muccadi kammehiṁ rāgarahidappā mucyate karmabhyāṁ rāgarahitātmā . mucyat ev śubhāśubhakarmabhyāṁ rāgarahitātmā, na ca badhyate . eso baṁdhasamāso eṣ pratyakṣībhūto bandhasaṁkṣepaḥ . jīvāṇaṁ jīvānāṁ sambandhī . jāṇ ṇicchayado jānīhi tvaṁ he śiṣya, niścayato niścayanayābhiprāyeṇeti . evaṁ rāgapariṇām ev bandhakāraṇaṁ jñātvā samastarāgādivikalpajālatyāgen viśuddhajñānadarśanasvabhāvanijātmatattve nirantaraṁ bhāvanā kartavyeti ..179.. ath jīvapariṇāmasya rāgapariṇat jīv navīn dravyakarmase mukta nahīṁ hotā, vairāgyapariṇat hī mukta hotā hai; rāgapariṇat jīv saṁsparśa karane (-sambandhameṁ āne) vāle navīn dravyakarmase, aur cirasaṁcit (dīrghakālase saṁcit aise) purāne dravyakarmase ban̐dhatā hī hai, mukta nahīṁ hotā; vairāgyapariṇat jīv saṁsparśa karane (sambandhameṁ āne) vāle navīn dravyakarmase aur cirasaṁcit aise purāne dravyakarmase mukta hī hotā hai, ban̐dhatā nahīṁ hai; isase niścit hotā hai kidravyabandhakā sādhakatam (-utkr̥ṣṭa hetu) honese rāgapariṇām hī niścayase bandha hai ..179..

ab, pariṇāmakā dravyabandhake sādhakatam rāgase viśiṣṭapanā saviśeṣ pragaṭ karate haiṁ (arthāt pariṇām dravyabandhake utkr̥ṣṭa hetubhūt rāgase viśeṣatāvālā hotā hai aisā bhed sahit pragaṭ karate haiṁ ) :

anvayārtha :[pariṇāmāt baṁdhaḥ ] pariṇāmase bandha hai, [pariṇāmaḥ rāgadveṣamohayutaḥ ] (jo) pariṇām rāgdveṣmohayukta hai . [mohapradveṣau aśubhau ] (unameṁse) moh aur dveṣ aśubh

pariṇāmathī che baṁdh, rāgvimohdveṣathī yukta je;
che mohdveṣ aśubh, rāg aśubh vā śubh hoy che. 180.

338pravacanasār[ bhagavānaśrīkuṁdakuṁd-