Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 43.

< Previous Page   Next Page >


Page 72 of 513
PDF/HTML Page 105 of 546

 

ath kutastarhi gneyārthapariṇamanalakṣhaṇā kriyā tatphalan cha bhavatīti vivechayati

udayagadā kammansā jiṇavaravasahehin ṇiyadiṇā bhaṇiyā .

tesu vimūḍho ratto duṭṭho vā bandhamaṇubhavadi ..43..
udayagatāḥ karmānshā jinavaravr̥uṣhabhaiḥ niyatyā bhaṇitāḥ .
teṣhu vimūḍho rakto duṣhṭo vā bandhamanubhavati ..43..

sansāriṇo hi niyamen tāvadudayagatāḥ pudgalakarmānshāḥ santyev . ath sa satsu teṣhu kin kurvantam . kṣhapayantamanubhavantam . kimev . karmaiv . nirvikārasahajānandaikasukhasvabhāvānubhavanashūnyaḥ sannudayāgatan svakīyakarmaiv sa anubhavannāste na cha gnānamityarthaḥ . athavā dvitīyavyākhyānamyadi gnātā pratyarthan pariṇamya pashchādarthan jānāti tadā arthānāmānantyātsarvapadārthaparignānan nāsti . athavā tr̥utīyavyākhyānambahiraṅgagneyapadārthān yadā chhadmasthāvasthāyān chintayati tadā rāgādivikalparahitan svasamvedanagnānan nāsti, tadabhāve kṣhāyikagnānamev notpadyate ityabhiprāyaḥ ..42.. athānantapadārtha- parichchhittipariṇamane‘pi gnānan bandhakāraṇan na bhavati, na cha rāgādirahitakarmodayo‘pīti nishchinoti udayagadā kammansā jiṇavaravasahehin ṇiyadiṇā bhaṇiyā udayagatā udayan prāptāḥ karmānshā

bhāvārtha :gney padārtharūpase pariṇaman karanā arthāt ‘yah harā hai, yah pīlā hai’ ityādi vikalparūpase gney padārthommen pariṇaman karanā vah karmakā bhoganā hai, gnānakā nahīn . nirvikār sahaj ānandamen līn rahakar sahajarūpase jānate rahanā vahī gnānakā svarūp hai; gney padārthommen rukanāunake sanmukh vr̥utti honā, vah gnānakā svarūp nahīn hai ..42..

(yadi aisā hai ) to phi ra gney padārtharūp pariṇaman jisakā lakṣhaṇ hai aisī (gneyārthapariṇamanasvarūp) kriyā aur usakā phal kahān̐se (kis kāraṇase) utpanna hotā hai, aisā ab vivechan karate hain :

anvayārtha :[udayagatāḥ karmānshāḥ ] (sansārī jīvake) udayaprāpta karmānsh (gnānāvaraṇīy ādi pudgalakarmake bhed) [niyatyā ] niyamase [jinavaravr̥uṣhabhaiḥ ] jinavar vr̥uṣhabhonne [bhaṇitāḥ] kahe hain . [teṣhu ] jīv un karmānshoṅke hone par [vimūḍhaḥ raktaḥ duṣhṭaḥ vā ] mohī, rāgī athavā dveṣhī hotā huā [bandhan anubhavati ] bandhakā anubhav karatā hai ..43..

ṭīkā :pratham to, sansārīke niyamase udayagat pudgal karmānsh hote hī hain . ab

bhākhyān jine karmo udayagat niyamathī sansārīne, te karma hotān mohī -rāgī -dveṣhī bandh anubhave .43.

72pravachanasār[ bhagavānashrīkundakund-