udayagadā kammansā jiṇavaravasahehin ṇiyadiṇā bhaṇiyā .
sansāriṇo hi niyamen tāvadudayagatāḥ pudgalakarmānshāḥ santyev . ath sa satsu teṣhu kin kurvantam . kṣhapayantamanubhavantam . kimev . karmaiv . nirvikārasahajānandaikasukhasvabhāvānubhavanashūnyaḥ sannudayāgatan svakīyakarmaiv sa anubhavannāste na cha gnānamityarthaḥ . athavā dvitīyavyākhyānam — yadi gnātā pratyarthan pariṇamya pashchādarthan jānāti tadā arthānāmānantyātsarvapadārthaparignānan nāsti . athavā tr̥utīyavyākhyānam – bahiraṅgagneyapadārthān yadā chhadmasthāvasthāyān chintayati tadā rāgādivikalparahitan svasamvedanagnānan nāsti, tadabhāve kṣhāyikagnānamev notpadyate ityabhiprāyaḥ ..42.. athānantapadārtha- parichchhittipariṇamane‘pi gnānan bandhakāraṇan na bhavati, na cha rāgādirahitakarmodayo‘pīti nishchinoti — udayagadā kammansā jiṇavaravasahehin ṇiyadiṇā bhaṇiyā udayagatā udayan prāptāḥ karmānshā
bhāvārtha : — gney padārtharūpase pariṇaman karanā arthāt ‘yah harā hai, yah pīlā hai’ ityādi vikalparūpase gney padārthommen pariṇaman karanā vah karmakā bhoganā hai, gnānakā nahīn . nirvikār sahaj ānandamen līn rahakar sahajarūpase jānate rahanā vahī gnānakā svarūp hai; gney padārthommen rukanā — unake sanmukh vr̥utti honā, vah gnānakā svarūp nahīn hai ..42..
(yadi aisā hai ) to phi ra gney padārtharūp pariṇaman jisakā lakṣhaṇ hai aisī (gneyārthapariṇamanasvarūp) kriyā aur usakā phal kahān̐se (kis kāraṇase) utpanna hotā hai, aisā ab vivechan karate hain : —
anvayārtha : — [udayagatāḥ karmānshāḥ ] (sansārī jīvake) udayaprāpta karmānsh (gnānāvaraṇīy ādi pudgalakarmake bhed) [niyatyā ] niyamase [jinavaravr̥uṣhabhaiḥ ] jinavar vr̥uṣhabhonne [bhaṇitāḥ] kahe hain . [teṣhu ] jīv un karmānshoṅke hone par [vimūḍhaḥ raktaḥ duṣhṭaḥ vā ] mohī, rāgī athavā dveṣhī hotā huā [bandhan anubhavati ] bandhakā anubhav karatā hai ..43..
ṭīkā : — pratham to, sansārīke niyamase udayagat pudgal karmānsh hote hī hain . ab
bhākhyān jine karmo udayagat niyamathī sansārīne, te karma hotān mohī -rāgī -dveṣhī bandh anubhave .43.
72pravachanasār[ bhagavānashrīkundakund-