Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 44.

< Previous Page   Next Page >


Page 73 of 513
PDF/HTML Page 106 of 546

 

kahānajainashāstramālā ]
gnānatattva -pragnāpan
73

sañchetayamāno moharāgadveṣhapariṇatatvāt gneyārthapariṇamanalakṣhaṇayā kriyayā yujyate . tat ev cha kriyāphalabhūtan bandhamanubhavati . ato mohodayāt kriyākriyāphale, na tu gnānāt ..43..

ath kevalinān kriyāpi kriyāphalan na sādhayatītyanushāsti
ṭhāṇaṇisejjavihārā dhammuvadeso ya ṇiyadayo tesin .
arahantāṇan kāle māyāchāro vva itthīṇan ..44..

gnānāvaraṇādimūlottarakarmaprakr̥itibhedāḥ jinavaravr̥uṣhabhairniyatyā svabhāven bhaṇitāḥ, kintu svakīy- shubhāshubhaphalan datvā gachchhanti, na cha rāgādipariṇāmarahitāḥ santo bandhan kurvanti . tarhi kathan bandhan karoti jīvaḥ iti chet . tesu vimūḍho ratto duṭṭho vā bandhamaṇubhavadi teṣhu udayāgateṣhu satsu karmānsheṣhu moharāgadveṣhavilakṣhaṇanijashuddhātmatattvabhāvanārahitaḥ san yo visheṣheṇ mūḍho rakto duṣhṭo vā bhavati saḥ kevalagnānādyanantaguṇavyaktilakṣhaṇamokṣhādvilakṣhaṇan prakr̥itisthityanubhāgapradeshabhedabhinnan bandhamanubhavati . tataḥ sthitametat gnānan bandhakāraṇan na bhavati karmodayo‘pi, kintu rāgādayo bandhakāraṇamiti ..43.. ath kevalinān rāgādyabhāvāddharmopadeshādayo‘pi bandhakāraṇan na bhavantīti kathayati ---ṭhāṇaṇisejjavihārā dhammuvadeso ya sthānamūrdhvasthitirniṣhadyā chāsanan shrīvihāro dharmopadeshashcha ṇiyadayo ete vyāpārā niyatayaḥ svabhāvā vah sansārī, un udayagat karmānshoṅke astitvamen, chetate -jānate -anubhav karate hue, moh -rāg- dveṣhamen pariṇat honese gney padārthommen pariṇaman jisakā lakṣhaṇ hai aisī (gneyārthapariṇamanasvarūp) kriyāke sāth yukta hotā hai; aur isīliye kriyāke phalabhūt bandhakā anubhav karatā hai . isase (aisā kahā hai ki) mohake udayase hī (mohake udayamen yukta honeke kāraṇase hī) kriyā aur kriyāphal hotā hai, gnānase nahīn .

bhāvārtha :samasta sansārī jīvoṅke karmakā uday hai, parantu vah uday vandhakā kāraṇ nahīn hai . yadi karmanimittak iṣhṭa -aniṣhṭa bhāvommen jīv rāgī -dveṣhī -mohī hokar pariṇaman kare to bandha hotā hai . isase yah bāt siddha huī ki gnān, uday prāpta paudgalik karma yā karmodayase utpanna dehādikī kriyāen̐ bandhakā kāraṇ nahīn hain, bandhake kāraṇ mātra rāg -dveṣh -mohabhāv hain . isaliye ve bhāv sarvaprakārase tyāgane yogya hai ..43..

ab, aisā upadesh dete hain ki kevalībhagavānake kriyā bhī kriyāphal (-bandha) utpanna nahīn karatī :

dharmopadesh, vihār, āsan, sthān shrī arhantane
varte sahaj te kālamān, māyācharaṇ jyam nārīne
. 44.
પ્ર. ૧૦