ih kilaikamākāshadravyamekan dharmadravyamekamadharmadravyamasaṅkhyeyāni kāladravyāṇyanantāni jīvadravyāṇi . tato‘pyanantaguṇāni pudgaladravyāṇi . tathaiṣhāmev pratyekamatītānāgatānubhūy- mānabhedabhinnaniravadhivr̥uttipravāhaparipātino‘nantāḥ paryāyāḥ . evametatsamastamapi samuditan gneyam . ihaivaikan kiñchijjīvadravyan gnātr̥u . ath yathā samastan dāhyan dahan dahanaḥ samastadāhyahetuk- samastadāhyākāraparyāyapariṇatasakalaikadahanākāramātmānan pariṇamati, tathā samastan gneyan jānan gnātā samastagneyahetukasamastagneyākāraparyāyapariṇatasakalaikagnānākāran chetanatvāt svānubhav- pratyakṣhamātmānan pariṇamati . evan kil dravyasvabhāvaḥ . yastu samastan gneyan na jānāti sa samastan bhaṇitam . abhedanayen tadev sarvagnasvarūpan tadevopādeyabhūtānantasukhādyanantaguṇānāmādhārabhūtan sarva- prakāropādeyarūpeṇ bhāvanīyam iti tātparyam ..47.. ath yaḥ sarvan na jānāti sa ekamapi na jānātīti vichārayati — jo ṇa vijāṇadi yaḥ kartā naiv jānāti . katham . jugavan yugapadekakṣhaṇe . kān . atthe arthān . kathambhūtān . tikkālige trikālaparyāyapariṇatān . punarapi kathambhūtān . tihuvaṇatthe tribhuvanasthān . ṇādun tassa ṇa sakkan tasya puruṣhasya sambandhi gnānan gnātun samarthan na bhavati . kim . davvan vijānāti ] nahīn jānatā, [tasya ] use [saparyayan ] paryāy sahit [ekan dravyan vā ] ek dravya bhī [gnātun na shakyan ] jānanā shakya nahīn hai ..48..
ṭīkā : — is vishvamen ek ākāshadravya, ek dharmadravya, ek adharmadravya, asaṅkhya kāladravya aur ananta jīvadravya tathā unase bhī anantagune pudgal dravya hain, aur unhīṅke pratyekake atīt, anāgat aur vartamān aise (tīn) prakāronse bhedavālī 1niravadhi 2vr̥uttipravāhake bhītar paṛanevālī (-samā jānevālī) ananta paryāyen hain . isaprakār yah samasta (dravyon aur paryāyoṅkā) samudāy gney hai . usīmen ek koī bhī jīvadravya gnātā hai . ab yahān̐, jaise samasta dāhyako dahakatī huī agni samasta -dāhyahetuk (-samasta dāhya jisakā nimitta hai aisā) samasta dāhyākāraparyāyarūp pariṇamit sakal ek 3dahan jisakā ākār (svarūp) hai aise apane rūpamen (-agnirūpamen ) pariṇamit hotī hai, vaise hī samasta gneyoko jānatā huā gnātā (-ātmā) samastagneyahetuk samasta gneyākāraparyāyarūp pariṇamit 4sakal ek gnān jisakā ākār (svarūp) hai aise nijarūpase — jo chetanatāke kāraṇ svānubhavapratyakṣha hai us -rūp — pariṇamit hotā hai . isaprakār vāstavamen dravyakā svabhāv hai . kintu jo samasta gneyako nahīn jānatā vah (ātmā), jaise samasta dāhyako na dahatī huī agni samastadāhyahetuk
1. niravadhi = avadhi – had – maryādā antarahit .
2. vr̥utti = vartan karanā; utpād – vyay – dhrauvya; astitva, pariṇati .
3. dahan = jalānā, dahanā .
4. sakal = sārā; paripūrṇa .