ātmā hi tāvatsvayan gnānamayatve sati gnātr̥utvāt gnānamev . gnānan tu pratyātmavarti pratibhāsamayan mahāsāmānyam . tattu pratibhāsamayānantavisheṣhavyāpi . te cha sarvadravyaparyāy- sakalākhaṇḍaikakevalagnānarūpamātmānamapi na jānāti . tat etatsthitan yaḥ sarvan na jānāti sa ātmānamapi na jānātīti ..48.. athaikamajānan sarvan na jānātīti nishchinoti --davvan dravyan aṇantapajjayan anantaparyāyan egan ekan aṇantāṇi davvajādīṇi anantāni dravyajātīni jo ṇa vijāṇadi yo na vijānāti
ab, aisā nishchit karate hain ki ekako na jānanevālā sabako nahīn jānatā : —
anvayārtha : — [yadi ] yadi [anantaparyāyan ] ananta paryāyavāle [ekan dravyan ] ek dravyako (-ātmadravyako) [anantāni dravyajātāni ] tathā ananta dravyasamūhako [yugapad ] ek hī sāth [na vijānāti ] nahīn jānatā [saḥ ] to vah puruṣh [sarvāṇi ] sab ko (-ananta dravyasamūhako) [kathan jānāti ] kaise jān sakegā ? (arthāt jo ātmadravyako nahīn jānatā ho vah samasta dravyasamūhako nahīn jān sakatā) ..49..
prakārāntarase anvayārtha : — [yadi ] yadi [anantaparyāyan ] ananta paryāyavāle [ekan dravyan ] ek dravyako (-ātmadravyako) [na vijānāti ] nahīn jānatā [saḥ ] to vah puruṣh [yugapad ] ek hī sāth [sarvāṇi anantāni dravyajātāni ] sarva ananta dravya -samūhako [kathan jānāti ] kaise jān sakegā ?
ṭīkā : — pratham to ātmā vāstavamen svayam gnānamay honese gnātr̥utvake kāraṇ gnān hī hai; aur gnān pratyek ātmāmen vartatā (-rahatā) huā pratibhāsamay mahāsāmānya hai . vah pratibhāsamay mahāsāmānya pratibhāsamay ananta visheṣhommen vyāpta honevālā hai; aur un visheṣhoṅke (-bhedoṅke) nimitta sarva dravyaparyāy hain . ab jo puruṣh sarva dravyaparyāy jinake nimitta hain aise
jo ek dravya anantaparyay tem dravya anantane yugapad na jāṇe jīv, to te kem jāṇe sarvane ? 49.