Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 52.

< Previous Page   Next Page >


Page 88 of 513
PDF/HTML Page 121 of 546

 

ath gnānino gnaptikriyāsadbhāve‘pi kriyāphalabhūtan bandhan pratiṣhedhayannupasanharati ṇa vi pariṇamadi ṇa geṇhadi uppajjadi ṇev tesu aṭṭhesu .

jāṇaṇṇavi te ādā abandhago teṇ paṇṇatto ..52..
nāpi pariṇamati na guhṇāti utpadyate naiv teṣhvartheṣhu .
jānannapi tānātmā abandhakasten pragnaptaḥ ..52..

ih khalu ‘udayagadā kammansā jiṇavaravasahehin ṇiyadiṇā bhaṇiyā . tesu vimūḍho ratto duṭṭho vā bandhamaṇubhavadi ..’ ityatra sūtre udayagateṣhu pudgalakarmānsheṣhu satsu sañchetayamāno mantravādarasasiddhayādīni yāni khaṇḍavignānāni mūḍhajīvānān chittachamatkārakāraṇāni paramātmabhāvanā- vināshakāni cha . tatrāgrahan tyaktvā jagattrayakālatrayasakalavastuyugapatprakāshakamavinashvaramakhaṇḍaik- pratibhāsarūpan sarvagnashabdavāchyan yatkevalagnānan tasyaivotpattikāraṇabhūtan yatsamastarāgādivikalpajālen rahitan sahajashuddhātmano‘bhedagnānan tatra bhāvanā kartavyā, iti tātparyam ..51.. evan kevalagnānamev sarvagna iti kathanarūpeṇ gāthaikā, tadanantaran sarvapadārthaparignānātparamātmagnānamiti prathamagāthā paramātmagnānāchcha sarvapadārthaparignānamiti dvitīyā cheti . tatashcha kramapravr̥uttagnānen sarvagno na bhavatīti prathamagāthā, yugapadgrāhakeṇ sa bhavatīti dvitīyā cheti samudāyen saptamasthale gāthāpañchakan gatam . ath pūrvan yaduktan

ab, gnānīke (-kevalagnānī ātmāke) gnaptikriyākā sadbhāv hone par bhī usake kriyāke phalarūp bandhakā niṣhedh karate hue upasanhār karate hain (arthāt kevalagnānī ātmāke jānanekī kriyā hone par bhī bandha nahīn hotā, aisā kahakar gnān -adhikār pūrṇa karate hain)

anvayārtha :[ātmā ] (kevalagnānī) ātmā [tān jānan api ] padārthoṅko jānatā huā bhī [na api pariṇamati ] usarūp pariṇamit nahīn hotā, [na gr̥uhṇāti ] unhen grahaṇ nahīn karatā [teṣhu artheṣhu na ev utpadyate ] aur un padārthoṅke rūpamen utpanna nahīn hotā [ten ] isaliye [abandhakaḥ pragnaptaḥ ] use abandhak kahā hai ..52..

ṭīkā :yahān̐ ‘udayagadā kammansā jinavaravasahehin ṇiyadiṇā bhaṇiyā . tesu vimūḍho ratto duṭṭho vā 1bandhamaṇubhavadi ..’ is gāthā sūtramen, ‘udayagat pudgalakarmānshoṅke astitvamen chetit hone parjānaneparanubhav karane par moh -rāg -dveṣhamen pariṇat honese gneyārthapariṇaman-

te artharūp na pariṇame jīv, nav grahe, nav ūpaje, sau arthane jāṇe chhatān, tethī abandhak jin kahe.52.

88pravachanasār[ bhagavānashrīkundakund-

1. gnānatattvapragnāpanakī 43vīn gāthā .