atīndriyan hi gnānan yadamūrtan yanmūrteṣhvapyatīndriyan yatprachchhannan cha tatsakalan vivriyate — amūrtābhiḥ kṣhāyikībhiratīndriyābhishchidānandaikalakṣhaṇābhiḥ shuddhātmashaktibhirutpannatvā- datīndriyagnānan sukhan chātmādhīnatvenāvinashvaratvādupādeyamiti; pūrvoktāmūrtashuddhātmashaktibhyo vilakṣhaṇābhiḥ kṣhāyopashamikendriyashaktibhirutpannatvādindriyajan gnānan sukhan cha parāyattatven vinashvaratvāddheyamiti tātparyam ..53.. evamadhikāragāthayā prathamasthalan gatam . ath pūrvoktamupādeyabhūtamatīndriyagnānan visheṣheṇ vyaktīkaroti — jan yadatīndriyan gnānan kartr̥u . pechchhado prekṣhamāṇapuruṣhasya jānāti . kim . amuttan amūrta- matīndriyaniruparāgasadānandaikasukhasvabhāvan yatparamātmadravyan tatprabhr̥uti samastāmūrtadravyasamūhan muttesu adindiyan cha mūrteṣhu pudgaladravyeṣhu yadatīndriyan paramāṇvādi . pachchhaṇṇan kālāṇuprabhr̥utidravyarūpeṇ prachchhannan vyavahit- mantaritan, alokākāshapradeshaprabhr̥uti kṣhetraprachchhannan, nirvikāraparamānandaikasukhāsvādapariṇatirūpaparamātmano vartamānasamayagatapariṇāmāstatprabhr̥utayo ye samastadravyāṇān vartamānasamayagatapariṇāmāste kālaprachchhannāḥ, tasyaiv paramātmanaḥ siddharūpashuddhavyañjanaparyāyaḥ sheṣhadravyāṇān cha ye yathāsambhavan vyañjanaparyāyāsteṣhvanta-
ab, atīndriy sukhakā sādhanabhūt (-kāraṇarūp) atīndriy gnān upādey hai — isaprakār usakī prashansā karate hain : —
anvayārtha : — [prekṣhamāṇasya yat ] dekhanevālekā jo gnān [amūrtan ] amūrtako, [mūrteṣhu ] mūrta padārthommen bhī [atīndriyan ] atīndriyako, [cha prachchhannan ] aur prachchhannako, [sakalan ] in sabako — [svakan cha itarat ] sva tathā parako — dekhatā hai, [tad gnānan ] vah gnān [pratyakṣhan bhavati ] pratyakṣha hai ..54..
ṭīkā : — jo amūrta hai, jo mūrta padārthommen bhī atīndriy hai, aur jo 1prachchhanna hai, us sabako — jo ki sva aur par in do bhedommen samā jātā hai use — atīndriy gnān avashya dekhatā
dekhe amūrtik, mūrtamāny atīndri ne, prachchhannane, te sarvane — par ke svakīyane, gnān te pratyakṣha chhe. 54.
1. prachchhanna = gupta; antarit; ḍhakā huā .