Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 54.

< Previous Page   Next Page >


Page 93 of 513
PDF/HTML Page 126 of 546

 

kahānajainashāstramālā ]
gnānatattva -pragnāpan
93
athātīndriyasaukhyasādhanībhūtamatīndriyagnānamupādeyamabhiṣhṭauti
jan pechchhado amuttan muttesu adindiyan cha pachchhaṇṇan .
sayalan sagan cha idaran tan ṇāṇan havadi pachchakkhan ..54..
yatprekṣhamāṇasyāmūrtan mūrteṣhvatīndriyan cha prachchhannam .
sakalan svakan cha itarat tadgnānan bhavati pratyakṣham ..54..

atīndriyan hi gnānan yadamūrtan yanmūrteṣhvapyatīndriyan yatprachchhannan cha tatsakalan vivriyateamūrtābhiḥ kṣhāyikībhiratīndriyābhishchidānandaikalakṣhaṇābhiḥ shuddhātmashaktibhirutpannatvā- datīndriyagnānan sukhan chātmādhīnatvenāvinashvaratvādupādeyamiti; pūrvoktāmūrtashuddhātmashaktibhyo vilakṣhaṇābhiḥ kṣhāyopashamikendriyashaktibhirutpannatvādindriyajan gnānan sukhan cha parāyattatven vinashvaratvāddheyamiti tātparyam ..53.. evamadhikāragāthayā prathamasthalan gatam . ath pūrvoktamupādeyabhūtamatīndriyagnānan visheṣheṇ vyaktīkarotijan yadatīndriyan gnānan kartr̥u . pechchhado prekṣhamāṇapuruṣhasya jānāti . kim . amuttan amūrta- matīndriyaniruparāgasadānandaikasukhasvabhāvan yatparamātmadravyan tatprabhr̥uti samastāmūrtadravyasamūhan muttesu adindiyan cha mūrteṣhu pudgaladravyeṣhu yadatīndriyan paramāṇvādi . pachchhaṇṇan kālāṇuprabhr̥utidravyarūpeṇ prachchhannan vyavahit- mantaritan, alokākāshapradeshaprabhr̥uti kṣhetraprachchhannan, nirvikāraparamānandaikasukhāsvādapariṇatirūpaparamātmano vartamānasamayagatapariṇāmāstatprabhr̥utayo ye samastadravyāṇān vartamānasamayagatapariṇāmāste kālaprachchhannāḥ, tasyaiv paramātmanaḥ siddharūpashuddhavyañjanaparyāyaḥ sheṣhadravyāṇān cha ye yathāsambhavan vyañjanaparyāyāsteṣhvanta-

ab, atīndriy sukhakā sādhanabhūt (-kāraṇarūp) atīndriy gnān upādey hai isaprakār usakī prashansā karate hain :

anvayārtha :[prekṣhamāṇasya yat ] dekhanevālekā jo gnān [amūrtan ] amūrtako, [mūrteṣhu ] mūrta padārthommen bhī [atīndriyan ] atīndriyako, [cha prachchhannan ] aur prachchhannako, [sakalan ] in sabako[svakan cha itarat ] sva tathā parakodekhatā hai, [tad gnānan ] vah gnān [pratyakṣhan bhavati ] pratyakṣha hai ..54..

ṭīkā :jo amūrta hai, jo mūrta padārthommen bhī atīndriy hai, aur jo 1prachchhanna hai, us sabakojo ki sva aur par in do bhedommen samā jātā hai useatīndriy gnān avashya dekhatā

dekhe amūrtik, mūrtamāny atīndri ne, prachchhannane, te sarvanepar ke svakīyane, gnān te pratyakṣha chhe. 54.

1. prachchhanna = gupta; antarit; ḍhakā huā .