jīvo sayan amutto muttigado teṇ muttiṇā muttan .
indriyagnānan hi mūrtopalambhakan mūrtopalabhyan cha . tadvān jīvaḥ svayamamūrto‘pi kathanamukhyatvenaikagāthayā dvitīyasthalan gatam ..54.. ath heyabhūtasyendriyasukhasya kāraṇatvādalpa- viṣhayatvāchchendriyagnānan heyamityupadishati ---jīvo sayan amutto jīvastāvachchhaktirūpeṇ shuddhadravyārthik- sakatā hai ? (arthāt koī nahīn rok sakatā .) isaliye vah (atīndriy gnān) upādey hai ..54..
ab, indriyasukhakā sādhanabhūt (-kāraṇarūp) indriyagnān hey hai — isaprakār usakī nindā karate hain —
anvayārtha : — [svayam amūrtaḥ ] svayam amūrta aisā [jīvaḥ ] jīv [mūrtigataḥ ] mūrta sharīrako prāpta hotā huā [ten mūrten ] us mūrta sharīrake dvārā [yogya mūrtan ] yogya mūrta padārthako [avagrahya ] 1avagrah karake ( — indriyagrahaṇayogya mūrta padārthakā avagrah karake) [tat ] use [jānāti ] jānatā hai [vā na jānāti ] athavā nahīn jānatā ( — kabhī jānatā hai aur kabhī nahīn jānatā) ..55..
ṭīkā : — indriyagnānako 2upalambhak bhī mūrta hai aur 3upalabhya bhī mūrta hai . vah
1. avagrah = matignānase kisī padārthako jānanekā prārambha hone par pahale hī avagrah hotā hai kyoṅki matignān avagrah, īhā, avāy aur dhāraṇā — is kramase jānatā hai .
2. upalambhak = batānevālā, jānanemen nimittabhūt . (indriyagnānako padārthoṅke jānanemen nimittabhūt mūrta pañchendriyātmak sharīr hai) .
3. upalabhya = janāne yogya .