athendriyāṇān svaviṣhayamātre‘pi yugapatpravr̥uttyasambhavāddheyamevendriyagnānamityavadhārayati —
phāso raso ya gandho vaṇṇo saddo ya poggalā honti .
akkhāṇan te akkhā jugavan te ṇev geṇhanti ..56..
sparsho rasashcha gandho varṇaḥ shabdashcha pudgalā bhavanti .
akṣhāṇān tānyakṣhāṇi yugapattānnaiv gr̥uhṇanti ..56..
indriyāṇān hi sparsharasagandhavarṇapradhānāḥ shabdashcha grahaṇayogyāḥ pudgalāḥ . athendriyairyug-
katambhūtam . indriyagrahaṇayogyaindriyagrahaṇayogyam . jāṇadi vā tan ṇa jāṇādi svāvaraṇakṣhayopashamayogyan kimapi sthūlan
jānāti, visheṣhakṣhayopashamābhāvāt sūkṣhman na jānātīti . ayamatra bhāvārthaḥ — indriyagnānan yadyapi
vyavahāreṇ pratyakṣhan bhaṇyate, tathāpi nishchayen kevalagnānāpekṣhayā parokṣhamev . parokṣhan tu yāvatānshen sūkṣhmārthan
na jānāti tāvatānshen chittakhedakāraṇan bhavati . khedashcha duḥkhan, tato duḥkhajanakatvādindriyagnānan
heyamiti ..55.. ath chakṣhurādīndriyagnānan rūpādisvaviṣhayamapi yugapanna jānāti ten kāraṇen heyamiti
ras, gandh, sparsha vaḷī varaṇ ne shabda je paudgalik te
chhe indriviṣhayo, temaney na indriyo yugapad grahe. 56.
kahānajainashāstramālā ]
gnānatattva -pragnāpan
97
pra. 13
hai, alpa shaktivān honese khed khinna hai, parapadārthoṅko pariṇamit karānekā abhiprāy hone
par bhī pad pad par ṭhagā jātā hai (kyoṅki par padārtha ātmāke ādhīn pariṇamit nahīn
hote) isaliye paramārthase vah gnān ‘agnān’ nāmake hī yogya hai . isaliye vah hey
hai ..55..
ab, indriyān̐ mātra apane viṣhayommen bhī yugapat pravr̥utta nahīn hotīn, isaliye indriyagnān hey
hī hai, aisā nishchay karate hain : —
anvayārtha : — [sparshaḥ ] sparsha, [rasaḥ cha ] ras, [gandhaḥ ] gandh, [varṇaḥ ] varṇa [shabdaḥ
cha ] aur shabda [pudgalāḥ ] pudgal hain, ve [akṣhāṇān bhavanti ] indriyoṅke viṣhay hain [tāni
akṣhāṇi ] (parantu ) ve indriyān̐ [tān ] unhen (bhī) [yugapat ] ek sāth [na ev gr̥uhṇanti ]
grahaṇ nahīn karatīn (nahīn jān sakatīn) ..56..
ṭīkā : — 1mukhya aise sparsha -ras -gandh -varṇa tathā shabda — jo ki pudgal hain ve —
1.* sparsha, ras, gandh aur varṇa – yah pudgalake mukhya guṇ hain .