Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 102 of 513
PDF/HTML Page 135 of 546

 

jātan svayam samantan gnānamanantārthavistr̥utan vimalam .
rahitan tvavagrahādibhiḥ sukhamiti aikāntikan bhaṇitam ..59..

svayam jātatvāt, samantatvāt, anantārthavistr̥utatvāt, vimalatvāt, avagrahādi- rahitatvāchcha pratyakṣhan gnānan sukhamaikāntikamiti nishchīyate, anākulatvaikalakṣhaṇatvātsaukhyasya . yato hi parato jāyamānan parādhīnatayā, asamantamitaradvārāvaraṇen, katipayārthapravr̥uttamitarārtha- bubhutsayā, samalamasamyagavabodhen, avagrahādisahitan kramakr̥utārthagrahaṇakheden parokṣhan gnānamatyanta- utpannam . kin kartr̥u . ṇāṇan kevalagnānam . kathan jātam . sayan svayamev . punarapi kimvishiṣhṭam . samantan paripūrṇam . punarapi kinrūpam . aṇantatthavitthaḍan anantārthavistīrṇam . punaḥ kīdr̥usham . vimalan sanshayādimal-

ab, isī pratyakṣhagnānako pāramārthik sukharūp batalāte hain :

anvayārtha :[svayam jātan ] apane āp hī utpanna [samantan ] samant (sarva pradeshonse jānatā huā) [anantārthavistr̥utan ] ananta padārthommen vistr̥ut [vimalan ] vimal [tu ] aur [avagrahādibhiḥ rahitan ] avagrahādise rahit[gnānan ] aisā gnān [aikāntikan sukhan ] aikāntik sukh hai [iti bhaṇitan ] aisā (sarvagnadevane) kahā hai ..59..

ṭīkā :(1) ‘svayam utpanna’ honese, (2) ‘samant’ honese, (3) ‘ananta -padārthommen vistr̥ut’ honese, (4) ‘vimal’ honese aur (5) ‘avagrahādi rahit’ honese, pratyakṣhagnān

(isī bātako vistārapūrvak samajhāte hain :)

(1) ‘parake dvārā utpanna’ hotā huā parādhīnatāke kāraṇ (2) 3‘asamant’ honese 4itar dvāroṅke āvaraṇake kāraṇ (3) ‘mātra kuchh padārthommen pravartamān’ hotā huā anya padārthoṅko jānanekī ichchhāke kāraṇ, (4) ‘samal’ honese asamyak avabodhake kāraṇ (karmamalayukta honese sanshay -vimoh -vibhram sahit jānaneke kāraṇ), aur (5) ‘avagrahādi sahit’ honese kramashaḥ honevāle 5padārthagrahaṇake khedake kāraṇ (-in kāraṇoṅko lekar), parokṣha gnān atyanta

102pravachanasār[ bhagavānashrīkundakund-

2aikāntik sukh hai yah nishchit hotā hai, kyoṅki ek mātra anākulatā hī sukhakā lakṣhaṇ hai .

1. samanta = chāron or -sarva bhāgommen vartamān; sarva ātmapradeshonse jānatā huā; samasta; sampūrṇa, akhaṇḍa .

2. aikāntik = paripūrṇa; antim, akelā; sarvathā .

3. parokṣha gnān khaṇḍit hai arthāt vah amuk pradeshoṅke dvārā hī jānatā hai; jaise -varṇa ān̐kh jitane pradeshoṅke dvārā hī (indriyagnānase) gnāt hotā hai; anya dvār banda hain .

4. itar = dūsare; anya; usake sivāyake .

5. padārthagrahaṇ arthāt padārthakā bodh ek hī sāth na hone par avagrah, īhā ityādi kramapūrvak honese khed hotā hai .