Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 60.

< Previous Page   Next Page >


Page 104 of 513
PDF/HTML Page 137 of 546

 

ath kevalasyāpi pariṇāmadvāreṇ khedasya sambhavādaikāntikasukhatvan nāstīti pratyāchaṣhṭe

jan kevalan ti ṇāṇan tan sokkhan pariṇaman cha so chev .
khedo tassa ṇa bhaṇido jamhā ghādī khayan jādā ..60..
yatkevalamiti gnānan tatsaukhyan pariṇāmashcha sa chaiv .
khedastasya na bhaṇito yasmāt ghātīni kṣhayan jātāni ..60..

atra ko hi nām khedaḥ, kashcha pariṇāmaḥ kashcha kevalasukhayorvyatirekaḥ, yataḥ kevalasyaikāntik sukhatvan na syāt . khedasyāyatanāni ghātikarmāṇi, na nām kevalan pariṇām- sat, sarvashuddhātmapradeshādhāratvenotpannatvātsamastan sarvagnānāvibhāgaparichchhedaparipūrṇan sat, samastāvaraṇ- kṣhayenotpannatvātsamastagneyapadārthagrāhakatven vistīrṇan sat, sanshayavimohavibhramarahitatven sūkṣhmādipadārtha- parichchhittiviṣhaye‘tyantavishadatvādvimalan sat, kramakaraṇavyavadhānajanitakhedābhāvādavagrahādirahitan cha sat, yadevan pañchavisheṣhaṇavishiṣhṭan kṣhāyikagnānan tadanākulatvalakṣhaṇaparamānandaikarūpapāramārthikasukhātsañgnālakṣhaṇ- prayojanādibhede‘pi nishchayenābhinnatvātpāramārthikasukhan bhaṇyateityabhiprāyaḥ ..59.. athānantapadārtha- parichchhedanātkevalagnāne‘pi khedo‘stīti pūrvapakṣhe sati parihāramāhjan kevalan ti ṇāṇan tan sokkhan

bhāvārtha :kṣhāyikagnān -kevalagnān ekānta sukhasvarūp hain ..59..

ab, aise abhiprāyakā khaṇḍan karate hain ki ‘kevalagnānako bhī pariṇāmake dvārā 1khedakā sambhav honese kevalagnān aikāntik sukh nahīn hai :

anvayārtha :[yat ] jo [kevalan iti gnānan ] ‘keval’ nāmakā gnān hai [tat saukhyan ] vah sukh hai [pariṇāmaḥ cha ] pariṇām bhī [saḥ cha ev ] vahī hai [tasya khedaḥ na bhaṇitaḥ ] use khed nahīn kahā hai (arthāt kevalagnānamen sarvagnadevane khed nahīn kahā) [yasmāt ] kyoṅki [ghātīni ] ghātikarma [kṣhayan jātāni ] kṣhayako prāpta hue hain ..60..

ṭīkā :yahān̐ (kevalagnānake sambandhamen), khed kyā, (2) pariṇām kyā tathā (3) kevalagnān aur sukhakā vyatirek (-bhed) kyā, ki jisase kevalagnānako aikāntik sukhatva na ho ?

je gnān ‘keval’ te ja sukh, pariṇām paṇ vaḷī te ja chhe;
bhākhyo na temān khed jethī ghātikarma vinaṣhṭa chhe
. 60.

104pravachanasār[ bhagavānashrīkundakund-

1. khed = thakāvaṭ; santāp; duḥkh