ath kevalasyāpi pariṇāmadvāreṇ khedasya sambhavādaikāntikasukhatvan nāstīti pratyāchaṣhṭe —
atra ko hi nām khedaḥ, kashcha pariṇāmaḥ kashcha kevalasukhayorvyatirekaḥ, yataḥ kevalasyaikāntik sukhatvan na syāt . khedasyāyatanāni ghātikarmāṇi, na nām kevalan pariṇām- sat, sarvashuddhātmapradeshādhāratvenotpannatvātsamastan sarvagnānāvibhāgaparichchhedaparipūrṇan sat, samastāvaraṇ- kṣhayenotpannatvātsamastagneyapadārthagrāhakatven vistīrṇan sat, sanshayavimohavibhramarahitatven sūkṣhmādipadārtha- parichchhittiviṣhaye‘tyantavishadatvādvimalan sat, kramakaraṇavyavadhānajanitakhedābhāvādavagrahādirahitan cha sat, yadevan pañchavisheṣhaṇavishiṣhṭan kṣhāyikagnānan tadanākulatvalakṣhaṇaparamānandaikarūpapāramārthikasukhātsañgnālakṣhaṇ- prayojanādibhede‘pi nishchayenābhinnatvātpāramārthikasukhan bhaṇyate – ityabhiprāyaḥ ..59.. athānantapadārtha- parichchhedanātkevalagnāne‘pi khedo‘stīti pūrvapakṣhe sati parihāramāh – jan kevalan ti ṇāṇan tan sokkhan
bhāvārtha : — kṣhāyikagnān -kevalagnān ekānta sukhasvarūp hain ..59..
ab, aise abhiprāyakā khaṇḍan karate hain ki ‘kevalagnānako bhī pariṇāmake dvārā 1khedakā sambhav honese kevalagnān aikāntik sukh nahīn hai : —
anvayārtha : — [yat ] jo [kevalan iti gnānan ] ‘keval’ nāmakā gnān hai [tat saukhyan ] vah sukh hai [pariṇāmaḥ cha ] pariṇām bhī [saḥ cha ev ] vahī hai [tasya khedaḥ na bhaṇitaḥ ] use khed nahīn kahā hai (arthāt kevalagnānamen sarvagnadevane khed nahīn kahā) [yasmāt ] kyoṅki [ghātīni ] ghātikarma [kṣhayan jātāni ] kṣhayako prāpta hue hain ..60..
ṭīkā : — yahān̐ (kevalagnānake sambandhamen), khed kyā, (2) pariṇām kyā tathā (3) kevalagnān aur sukhakā vyatirek (-bhed) kyā, ki jisase kevalagnānako aikāntik sukhatva na ho ?
bhākhyo na temān khed jethī ghātikarma vinaṣhṭa chhe. 60.
104pravachanasār[ bhagavānashrīkundakund-
1. khed = thakāvaṭ; santāp; duḥkh