mātram . ghātikarmāṇi hi mahāmohotpādakatvādunmattakavadatasminstadbuddhimādhāy parichchhedyamarthan pratyātmānan yataḥ pariṇāmayanti, tatastāni tasya pratyarthan pariṇamya pariṇamya shrāmyataḥ khedanidānatān pratipadyante . tadabhāvātkuto hi nām kevale khedasyodbhedaḥ . yatashcha trisamayā- vachchhinnasakalapadārthaparichchhedyākāravaishvarūpyaprakāshanāspadībhūtan chitrabhittisthānīyamanantasvarūpan svayamev pariṇamat kevalamev pariṇāmaḥ, tataḥ kuto‘nyaḥ pariṇāmo yaddvāreṇ khedasyātma- lābhaḥ . yatashcha samastasvabhāvapratighātābhāvātsamullasitaniraṅku shānantashaktitayā sakalan traikālikan lokālokākāramabhivyāpya kūṭasthatvenātyantaniṣhpakampan vyavasthitatvādanākulatān yatkevalamiti gnānan tatsaukhyan bhavati, tasmāt khedo tassa ṇa bhaṇido tasya kevalagnānasya khedo duḥkhan na bhaṇitam . tadapi kasmāt . jamhā ghādī khayan jādā yasmānmohādighātikarmāṇi kṣhayan gatāni . tarhi tasyānantapadārthaparichchhittipariṇāmo duḥkhakāraṇan bhaviṣhyati . naivam . pariṇaman cha so chev tasya kevalagnānasya sambandhī pariṇāmashcha sa ev sukharūp eveti . idānīn vistaraḥ — gnānadarshanāvaraṇodaye sati yugapadarthān gnātumashakyatvāt kramakaraṇavyavadhānagrahaṇe khedo bhavati, āvaraṇadvayābhāve sati yugapadgrahaṇe kevalagnānasya khedo nāstīti sukhamev . tathaiv tasya bhagavato jagattrayakālatrayavartisamastapadārtha- yugapatparichchhittisamarthamakhaṇḍaikarūpan pratyakṣhaparichchhittimayan svarūpan pariṇamatsat kevalagnānamev pariṇāmo, na
(1) khedake āyatan (-sthān) ghātikarma hain, keval pariṇāmamātra nahīn . ghātikarma mahā mohake utpādak honese dhatūrekī bhān̐ti 1atatmen tat buddhi dhāraṇ karavākar ātmāko gneyapadārthake prati pariṇaman karāte hain; isaliye ve ghātikarma, pratyek padārthake prati pariṇamit ho- hokar thakanevāle ātmāke liye khedake kāraṇ hote hain . unakā (ghātikarmoṅkā) abhāv honese kevalagnānamen khed kahān̐se pragaṭ hogā ? (2) aur tīnakālarūp tīn bhed jisamen kiye jāte hain aise samasta padārthoṅkī gneyākārarūp (vividhatāko prakāshit karanekā sthānabhūt kevalagnān, chitrit dīvārakī bhān̐ti, svayam) hī anantasvarūp svayamev pariṇamit honese kevalagnān hī pariṇām hai . isaliye anya pariṇām kahān̐ hain ki jinase khedakī utpatti ho ? (3) aur, kevalagnān samasta svabhāvapratighātake2 abhāvake kāraṇ niraṅkush ananta shaktike ullasit honese samasta traikālik lokālokake -ākāramen vyāpta hokar 3kūṭasthatayā atyanta niṣhkamp hai, pra. 14
1. atatmen tatbuddhi = vastu jisasvarūp nahīn hai us svarūp honekī mānyatā; jaise ki — jaṛamen chetanabuddhi (arthāt jaṛamen chetanakī mānyatā) duḥkhamen sukhabuddhi vagairah .
2. pratighāt = vighna; rukāvaṭ; hanan; ghāt .
3. kūṭastha = sadā ekarūp rahanevālā; achal (kevalagnān sarvathā apariṇāmī nahīn hai, kintu vah ek gneyase dūsare gneyake prati nahīn badalatā – sarvathā tīnon kālake samasta gneyākāroṅko jānatā hai, isaliye use kūṭastha kahā hai)