Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 61.

< Previous Page   Next Page >


Page 107 of 513
PDF/HTML Page 140 of 546

 

kahānajainashāstramālā ]
gnānatattva -pragnāpan
107
ath punarapi kevalasya sukhasvarūpatān nirūpayannupasanharati

ṇāṇan atthantagayan loyāloesu vitthaḍā diṭṭhī .

ṇaṭṭhamaṇiṭṭhan savvan iṭṭhan puṇ jan tu tan laddhan ..61..
gnānamarthāntagatan lokālokeṣhu vistr̥utā dr̥uṣhṭiḥ .
naṣhṭamaniṣhṭan sarvamiṣhṭan punaryattu tallabdham ..61..

svabhāvapratighātābhāvahetukan hi saukhyam . ātmano hi dr̥ushignaptī svabhāvaḥ, tayorlokā- lokavistr̥utatvenārthāntagatatven cha svachchhandavijr̥umbhitatvādbhavati pratighātābhāvaḥ . tatastaddhetukan saukhyamabhedavivakṣhāyān kevalasya svarūpam . kiñch kevalan saukhyamev; sarvāniṣhṭaprahāṇāt, diṭṭhī lokālokayorvistr̥utā dr̥uṣhṭiḥ kevaladarshanam . ṇaṭṭhamaṇiṭṭhan savvan aniṣhṭan duḥkhamagnānan cha tatsarvan naṣhṭan . iṭṭhan puṇ jan hi tan laddhan iṣhṭan punaryad gnānan sukhan cha hi sphu ṭan tatsarvan labdhamiti . tadyathāsvabhāvapratighātābhāv- hetukan sukhan bhavati . svabhāvo hi kevalagnānadarshanadvayan, tayoḥ pratighāt āvaraṇadvayan, tasyābhāvaḥ kevalinān, tataḥ kāraṇātsvabhāvapratighātābhāvahetukamakṣhayānantasukhan bhavati . yatashcha paramānandaikalakṣhaṇ-

ab, punaḥ ‘keval (arthāt kevalagnān) sukhasvarūp hai’ aisā nirūpaṇ karate hue upasanhār karate hain :

anvayārtha :[gnānan ] gnān [arthāntagatan ] padārthoṅke pārako prāpta hai [dr̥uṣhṭiḥ ] aur darshan [lokālokeṣhu vistr̥utāḥ ] lokālokamen vistr̥ut hai; [sarvan aniṣhṭan ] sarva aniṣhṭa [naṣhṭan ] naṣhṭa ho chukā hai [punaḥ ] aur [yat tu ] jo [iṣhṭan ] iṣhṭa hai [tat ] vah sab [labdhan ] prāpta huā hai . [isaliye keval (arthāt kevalagnān) sukhasvarūp hai .] ..61..

ṭīkā :sukhakā kāraṇ svabhāvapratighātakā abhāv hai . ātmākā svabhāv darshan- gnān hai; (kevaladashāmen) unake (-darshan -gnānake) pratighātakā abhāv hai, kyoṅki darshan lokālokamen vistr̥ut honese aur gnān padārthoṅke pārako prāpta honese ve (darshan -gnān) svachchhandatāpūrvak (-svatantratāpūrvak, binā aṅkush, kisīse binā dabe) vikasit hain (isaprakār darshan -gnānarūp svabhāvake pratighātakā abhāv hai) isaliye svabhāvake pratighātakā abhāv jisakā kāraṇ hai aisā sukh abhedavivakṣhāse kevalagnānakā svarūp hai .

arthāntagat chhe gnān, lokālokavistr̥ut dr̥uṣhṭi chhe; chhe naṣhṭa sarva aniṣhṭa ne je iṣhṭa te sau prāpta chhe. 61.