Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 62.

< Previous Page   Next Page >


Page 108 of 513
PDF/HTML Page 141 of 546

 

sarveṣhṭopalambhāchcha . yato hi kevalāvasthāyān sukhapratipattivipakṣhabhūtasya duḥkhasya sādhanatāmup- gatamagnānamakhilamev praṇashyati, sukhasya sādhanībhūtan tu paripūrṇan gnānamupajāyate, tataḥ kevalamev saukhyamityalan prapañchen ..61..

ath kevalināmev pāramārthikasukhamiti shraddhāpayati
ṇo saddahanti sokkhan suhesu paraman ti vigadaghādīṇan .
suṇidūṇ te abhavvā bhavvā vā tan paḍichchhanti ..62..
na shraddadhati saukhyan sukheṣhu paramamiti vigataghātinām .
shrutvā te abhavyā bhavyā vā tatpratīchchhanti ..62..

sukhapratipakṣhabhūtamākulatvotpādakamaniṣhṭan duḥkhamagnānan cha naṣhṭan, yatashcha pūrvoktalakṣhaṇasukhāvinābhūtan trailokyodaravivaravartisamastapadārthayugapatprakāshakamiṣhṭan gnānan cha labdhan, tato gnāyate kevalinān gnānamev sukhamityabhiprāyaḥ ..61.. ath pāramārthikasukhan kevalināmev, sansāriṇān ye manyante te‘bhavyā iti nirūpayatiṇo saddahanti naiv shraddadhati na manyante . kim . sokkhan nirvikāraparamāhlādaikasukham . kathambhūtan na manyante . suhesu paraman ti sukheṣhu madhye tadev paramasukham . keṣhān sambandhi yatsukham . vigadaghādīṇan vigataghātikarmaṇān kevalinām . kin kr̥utvāpi na manyante . suṇidūṇ ‘jādan sayan samattan’ ityādi- pūrvoktagāthātrayakathitaprakāreṇ shrutvāpi . te abhavvā te abhavyāḥ . te hi jīvā vartamānakāle

(prakārāntarase kevalagnānakī sukhasvarūpatā batalāte hain :) aur, keval arthāt kevalagnān sukh hī hai, kyoṅki sarva aniṣhṭoṅkā nāsh ho chukā hai aur sampūrṇa iṣhṭakī prāpti ho chukī hai . keval -avasthāmen, sukhopalabdhike vipakṣhabhūt duḥkhoṅke sādhanabhūt agnānakā sampūrṇatayā nāsh ho jātā hai aur sukhakā sādhanabhūt paripūrṇa gnān utpanna hotā hai, isaliye keval hī sukh hai . adhik vistārase bas ho ..61..

ab, aisī shraddhā karāte hain ki kevalagnāniyoṅko hī pāramārthik sukh hotā hai :

anvayārtha :[vigataghātinān ] jinake ghātikarma naṣhṭa ho gaye hain unakā [saukhyan ] sukh [sukheṣhu paraman ] (sarva) sukhommen param arthāt utkr̥uṣhṭa hai’ [iti shrutvā ] aisā vachan sunakar [na shraddadhati ] jo shraddhā nahīn karate [te abhavyāḥ ] ve abhavya hain; [bhavyāḥ vā ] aur bhavya [tat ] use [pratīchchhanti ] svīkār (-ādar) karate hainusakī shraddhā karate hain ..62..

suṇī ‘ghātikarmavihīnanun sukh sau sukhe utkr̥uṣhṭa chhe’, shraddhe na teh abhavya chhe, ne bhavya te sammat kare. 62.

108pravachanasār[ bhagavānashrīkundakund-