sarveṣhṭopalambhāchcha . yato hi kevalāvasthāyān sukhapratipattivipakṣhabhūtasya duḥkhasya sādhanatāmup- gatamagnānamakhilamev praṇashyati, sukhasya sādhanībhūtan tu paripūrṇan gnānamupajāyate, tataḥ kevalamev saukhyamityalan prapañchen ..61..
sukhapratipakṣhabhūtamākulatvotpādakamaniṣhṭan duḥkhamagnānan cha naṣhṭan, yatashcha pūrvoktalakṣhaṇasukhāvinābhūtan trailokyodaravivaravartisamastapadārthayugapatprakāshakamiṣhṭan gnānan cha labdhan, tato gnāyate kevalinān gnānamev sukhamityabhiprāyaḥ ..61.. ath pāramārthikasukhan kevalināmev, sansāriṇān ye manyante te‘bhavyā iti nirūpayati — ṇo saddahanti naiv shraddadhati na manyante . kim . sokkhan nirvikāraparamāhlādaikasukham . kathambhūtan na manyante . suhesu paraman ti sukheṣhu madhye tadev paramasukham . keṣhān sambandhi yatsukham . vigadaghādīṇan vigataghātikarmaṇān kevalinām . kin kr̥utvāpi na manyante . suṇidūṇ ‘jādan sayan samattan’ ityādi- pūrvoktagāthātrayakathitaprakāreṇ shrutvāpi . te abhavvā te abhavyāḥ . te hi jīvā vartamānakāle
(prakārāntarase kevalagnānakī sukhasvarūpatā batalāte hain : — ) aur, keval arthāt kevalagnān sukh hī hai, kyoṅki sarva aniṣhṭoṅkā nāsh ho chukā hai aur sampūrṇa iṣhṭakī prāpti ho chukī hai . keval -avasthāmen, sukhopalabdhike vipakṣhabhūt duḥkhoṅke sādhanabhūt agnānakā sampūrṇatayā nāsh ho jātā hai aur sukhakā sādhanabhūt paripūrṇa gnān utpanna hotā hai, isaliye keval hī sukh hai . adhik vistārase bas ho ..61..
ab, aisī shraddhā karāte hain ki kevalagnāniyoṅko hī pāramārthik sukh hotā hai : —
anvayārtha : — ‘[vigataghātinān ] jinake ghātikarma naṣhṭa ho gaye hain unakā [saukhyan ] sukh [sukheṣhu paraman ] (sarva) sukhommen param arthāt utkr̥uṣhṭa hai’ [iti shrutvā ] aisā vachan sunakar [na shraddadhati ] jo shraddhā nahīn karate [te abhavyāḥ ] ve abhavya hain; [bhavyāḥ vā ] aur bhavya [tat ] use [pratīchchhanti ] svīkār (-ādar) karate hain – usakī shraddhā karate hain ..62..
suṇī ‘ghātikarmavihīnanun sukh sau sukhe utkr̥uṣhṭa chhe’, shraddhe na teh abhavya chhe, ne bhavya te sammat kare. 62.
108pravachanasār[ bhagavānashrīkundakund-