Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 66.

< Previous Page   Next Page >


Page 114 of 513
PDF/HTML Page 147 of 546

 

background image
viṣhayānabhipatadbhirasamīchīnavr̥uttitāmanubhavannuparuddhashaktisāreṇāpi gnānadarshanavīryātmaken nishchay-
kāraṇatāmupāgaten svabhāven pariṇamamānaḥ svayamevāyamātmā sukhatāmāpadyate
. sharīran tvachetan-
tvādev sukhatvapariṇaternishchayakāraṇatāmanupagachchhanna jātu sukhatāmupaḍhaukat iti ..65..
athaitadev dr̥uḍhayati
eganteṇ hi deho suhan ṇa dehissa kuṇadi sagge vā .
visayavaseṇ du sokkhan dukkhan vā havadi sayamādā ..66..
phāsehin samasside sparshanādīndriyarahitashuddhātmatattvavilakṣhaṇaiḥ sparshanādibhirindriyaiḥ samāshritān samyak
prāpyān grāhyān, itthambhūtān viṣhayān prāpya . sa kaḥ . appā ātmā kartā . kimvishiṣhṭaḥ . sahāveṇ
pariṇamamāṇo anantasukhopādānabhūtashuddhātmasvabhāvaviparītenāshuddhasukhopādānabhūtenāshuddhātmasvabhāven
pariṇamamānaḥ . itthambhūtaḥ san sayamev suhan svayamevendriyasukhan bhavati pariṇamati . ṇa havadi deho dehaḥ
1. indriyasukharūp pariṇaman karanevāle ātmākī gnānadarshan -vīryātmak svabhāvakī utkr̥uṣhṭa shakti ruk gaī hai
arthāt svabhāv ashuddha ho gayā hai .
ekāntathī svargey deh kare nahīn sukh dehīne,
paṇ viṣhayavash svayamev ātmā sukh vā duḥkh thāy chhe
. 66.
114pravachanasār[ bhagavānashrīkundakund-
aisī, prabal mohake vash vartanevālī, ‘yah (viṣhay) hamen iṣhṭa hai’ isaprakār viṣhayoṅkī or dauṛatī
huī indriyoṅke dvārā asamīchīn (ayogya) pariṇatikā anubhav karanese jisakī
1shaktikī
utkr̥uṣhṭatā (-param shuddhatā) ruk gaī hai aise bhī (apane) gnān -darshan -vīryātmak svabhāvamen
jo ki (sukhake) nishchayakāraṇarūp haipariṇaman karatā huā yah ātmā svayamev sukhatvako
prāpta karatā hai, (-sukharūp hotā hai;) aur sharīr to achetan hī honese sukhatvapariṇatikā
nishchay -kāraṇ na hotā huā kiñchit mātra bhī sukhatvako prāpta nahīn karatā
.
bhāvārtha :sasharīr avasthāmen bhī ātmā hī sukharūp (-indriyasukharūp) pariṇatimen
pariṇaman karatā hai, sharīr nahīn; isaliye sasharīr avasthāmen bhī sukhakā nishchay kāraṇ ātmā
hī hai arthāt indriyasukhakā bhī vāstavik kāraṇ ātmākā hī ashuddha svabhāv hai
. ashuddha
svabhāvamen pariṇamit ātmā hī svayamev indriyasukharūp hotā hai usamen sharīr kāraṇ nahīn hai;
kyoṅki sukharūp pariṇati aur sharīr sarvathā bhinna honeke kāraṇ sukh aur sharīramen nishchayase
kiñchitmātra bhī kāryakāraṇatā nahīn hai
..65..
ab, isī bātako dr̥urḥ karate hain :