samāsādayatīti ..70..
sokkhan sahāvasiddhan ṇatthi surāṇan pi siddhamuvadese .
labhate, tathā pūrvasūtroktalakṣhaṇashubhopayogen yuktaḥ pariṇato‘yamātmā tirio vā māṇuso va devo vā bhūdo tiryagmanuṣhyadevarūpo bhūtvā tāvadi kālan tāvatkālan svakīyāyuḥparyantan lahadi suhan indiyan vivihan indriyajan vividhan sukhan labhate, iti sūtrābhiprāyaḥ ..70.. ath pūrvoktamindriyasukhan nishchayanayen duḥkhamevetyup- dishati ---sokkhan sahāvasiddhan rāgādyupādhirahitan chidānandaikasvabhāvenopādānakāraṇabhūten siddhamutpannan yatsvābhāvikasukhan tatsvabhāvasiddhan bhaṇyate . tachcha ṇatthi surāṇan pi āstān manuṣhyādīnān sukhan devendrādīnāmapi nāsti siddhamuvadese iti siddhamupadiṣhṭamupadeshe paramāgame . te dehavedaṇaṭṭā ramanti visaesu rammesu tathābhūtasukhābhāvātte devādayo dehavedanārtāḥ pīḍitāḥ kadarthitāḥ santo ramante viṣhayeṣhu ramyābhāseṣhviti . ath vistaraḥ ---adhobhāge saptanarakasthānīyamahā‘jagaraprasāritamukhe, koṇachatuṣhke tu krodhamānamāyā- bhūmikāommense kisī ek bhūmikāko prāpta karake jitane samay tak (usamen) rahatā hai, utane samay tak anek prakārakā indriyasukh prāpta karatā hai ..70.. isaprakār indriyasukhakī bāt uṭhākar ab indriyasukhako duḥkhapanemen ḍālate hain : —
anvayārtha : — [upadeshe siddhan ] (jinendradevake) upadeshase siddha hai ki [surāṇām api ] devoṅke bhī [svabhāvasiddhan ] svabhāvasiddha [saukhyan ] sukh [nāsti ] nahīn hai; [te ] ve [dehavedanārtā ] (pañchendriyamay) dehakī vedanāse pīṛit honese [ramyesu viṣhayesu ] ramya viṣhayommen [ramante ] ramate hain ..71..
122pravachanasār[ bhagavānashrīkundakund-