saparatvāt bādhāsahitatvāt vichchhinnatvāt bandhakāraṇatvāt viṣhamatvāchcha puṇya- janyamapīndriyasukhan duḥkhamev syāt . saparan hi sat parapratyayatvāt parādhīnatayā, bādhāsahitan preritāḥ jalaukasaḥ kīlālamabhilaṣhantyastadevānubhavantyashchāmaraṇan duḥkhitā bhavanti, tathā nijashuddhātma- samvittiparāṅmukhā jīvā api mr̥ugatr̥uṣhṇābhyo‘mbhānsīv viṣhayānabhilaṣhantastathaivānubhavantashchāmaraṇan duḥkhitā bhavanti . tat etadāyātan tr̥uṣhṇātaṅkotpādakatven puṇyāni vastuto duḥkhakāraṇāni iti ..75.. ath punarapi puṇyotpannasyendriyasukhasya bahudhā duḥkhatvan prakāshayati — saparan sah paradravyāpekṣhayā vartate saparan bhavatīndriyasukhan, pāramārthikasukhan tu paradravyanirapekṣhatvādātmādhīnan bhavati . bādhāsahidan tīvrakṣhudhā- tr̥uṣhṇādyanekabādhāsahitatvādbādhāsahitamindriyasukhan, nijātmasukhan tu pūrvoktasamastabādhārahitatvād- vyābādham . vichchhiṇṇan pratipakṣhabhūtāsātodayen sahitatvādvichchhinnan sāntaritan bhavatīndriyasukhan, atīndriyasukhan tu pratipakṣhabhūtāsātodayābhāvānnirantaram . bandhakāraṇan dr̥uṣhṭashrutānubhūtabhogākāṅkṣhā-
ab, punaḥ puṇyajanya indriyasukhako anek prakārase duḥkharūp prakāshit karate hain : —
anvayārtha : — [yat ] jo [indriyaiḥ labdhan ] indriyonse prāpta hotā hai [tat saukhyan ] vah sukh [saparan ] parasambandhayukta, [bādhāsahitan ] bādhāsahit [vichchhinnan ] vichchhinna [bandhakāraṇan ] bandhakā kāraṇ [viṣhaman ] aur viṣham hai; [tathā ] isaprakār [duḥkham ev ] vah duḥkh hī hai ..76..
ṭīkā : — parasambandhayukta honese, bādhā sahit honese, vichchhanna honese, bandhakā kāraṇ honese, aur viṣham honese, indriyasukh — puṇyajanya hone par bhī — duḥkh hī hai .
indriyasukh (1) ‘parake sambandhavālā’ hotā huā parāshrayatāke kāraṇ parādhīn hai,
je indriyothī labdha te sukh e rīte duḥkh ja khare. 76.