Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 76.

< Previous Page   Next Page >


Page 129 of 513
PDF/HTML Page 162 of 546

 

kahānajainashāstramālā ]
gnānatattva -pragnāpan
129
ath punarapi puṇyajanyasyendriyasukhasya bahudhā duḥkhatvamudyotayati
saparan bādhāsahidan vichchhiṇṇan bandhakāraṇan visaman .
jan indiehin laddhan tan sokkhan dukkhamev tahā ..76..
saparan bādhāsahitan vichchhinnan bandhakāraṇan viṣhamam .
yadindriyairlabdhan tatsaukhyan duḥkhamev tathā ..76..

saparatvāt bādhāsahitatvāt vichchhinnatvāt bandhakāraṇatvāt viṣhamatvāchcha puṇya- janyamapīndriyasukhan duḥkhamev syāt . saparan hi sat parapratyayatvāt parādhīnatayā, bādhāsahitan preritāḥ jalaukasaḥ kīlālamabhilaṣhantyastadevānubhavantyashchāmaraṇan duḥkhitā bhavanti, tathā nijashuddhātma- samvittiparāṅmukhā jīvā api mr̥ugatr̥uṣhṇābhyo‘mbhānsīv viṣhayānabhilaṣhantastathaivānubhavantashchāmaraṇan duḥkhitā bhavanti . tat etadāyātan tr̥uṣhṇātaṅkotpādakatven puṇyāni vastuto duḥkhakāraṇāni iti ..75.. ath punarapi puṇyotpannasyendriyasukhasya bahudhā duḥkhatvan prakāshayatisaparan sah paradravyāpekṣhayā vartate saparan bhavatīndriyasukhan, pāramārthikasukhan tu paradravyanirapekṣhatvādātmādhīnan bhavati . bādhāsahidan tīvrakṣhudhā- tr̥uṣhṇādyanekabādhāsahitatvādbādhāsahitamindriyasukhan, nijātmasukhan tu pūrvoktasamastabādhārahitatvād- vyābādham . vichchhiṇṇan pratipakṣhabhūtāsātodayen sahitatvādvichchhinnan sāntaritan bhavatīndriyasukhan, atīndriyasukhan tu pratipakṣhabhūtāsātodayābhāvānnirantaram . bandhakāraṇan dr̥uṣhṭashrutānubhūtabhogākāṅkṣhā-

ab, punaḥ puṇyajanya indriyasukhako anek prakārase duḥkharūp prakāshit karate hain :

anvayārtha :[yat ] jo [indriyaiḥ labdhan ] indriyonse prāpta hotā hai [tat saukhyan ] vah sukh [saparan ] parasambandhayukta, [bādhāsahitan ] bādhāsahit [vichchhinnan ] vichchhinna [bandhakāraṇan ] bandhakā kāraṇ [viṣhaman ] aur viṣham hai; [tathā ] isaprakār [duḥkham ev ] vah duḥkh hī hai ..76..

ṭīkā :parasambandhayukta honese, bādhā sahit honese, vichchhanna honese, bandhakā kāraṇ honese, aur viṣham honese, indriyasukhpuṇyajanya hone par bhīduḥkh hī hai .

indriyasukh (1) ‘parake sambandhavālā’ hotā huā parāshrayatāke kāraṇ parādhīn hai,

parayukta, bādhāsahit, khaṇḍit, bandhakāraṇ, viṣham chhe;
je indriyothī labdha te sukh e rīte duḥkh ja khare. 76.
pra. 17