Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 130 of 513
PDF/HTML Page 163 of 546

 

hi sadashanāyodanyāvr̥uṣhasyādibhistr̥uṣhṇāvyaktibhirupetatvāt atyantākulatayā, vichchhinnan hi sadasadvedyodayaprachyāvitasadvedyodayapravr̥uttatayā‘nubhavatvādudbhūtavipakṣhatayā, bandhakāraṇan hi sadviṣhayo- pabhogamārgānulagnarāgādidoṣhasenānusārasaṅgachchhamānaghanakarmapānsupaṭalatvādudarkaduḥsahatayā, viṣhaman hi sadabhivr̥uddhiparihāṇipariṇatatvādatyantavisanṣhṭhulatayā cha duḥkhamev bhavati . athaivan puṇyamapi pāpavad duḥkhasādhanamāyātam ..76.. prabhr̥utyanekāpadhyānavashen bhāvinarakādiduḥkhotpādakakarmabandhotpādakatvādbandhakāraṇamindriyasukhan, atīndriy- sukhan tu sarvāpadhyānarahitatvādabandhakāraṇam . visaman vigataḥ shamaḥ paramopashamo yatra tadviṣhamamatr̥uptikaran hānivr̥uddhisahitatvādvā viṣhaman, atīndriyasukhan tu paramatr̥uptikaran hānivr̥uddhirahitam . jan indiehin laddhan tan sokkhan dukkhamev tahā yadindriyairlabdhan sansārasukhan tatsukhan yathā pūrvoktapañchavisheṣhaṇavishiṣhṭan bhavati tathaiv duḥkhamevetyabhiprāyaḥ ..76.. evan puṇyāni jīvasya tr̥uṣhṇotpādakatven duḥkhakāraṇāni bhavantīti kathanarūpeṇ dvitīyasthale gāthāchatuṣhṭayan gatam . ath nishchayen puṇyapāpayorvisheṣho nāstīti kathayan puṇya- (2) ‘bādhāsahit’ hotā huā khāne, pīne aur maithunakī ichchhā ityādi tr̥uṣhṇākī vyaktiyonse (-tr̥uṣhṇākī pragaṭatāonse) yukta honese atyanta ākul hai, (3)‘vichchhinna’ hotā huā asātāvedanīyakā uday jise 1chyut kar detā hai aise sātāvedanīyake udayase pravartamān hotā huā anubhavamen ātā hai, isaliye vipakṣhakī utpattivālā hai, (4) ‘bandhakā kāraṇ’ hotā huā viṣhayopabhogake mārgamen lagī huī rāgādi doṣhoṅkī senāke anusār karmarajake 2ghan paṭalakā sambandha honeke kāraṇ pariṇāmase duḥsah hai, aur (5) ‘viṣham’ hotā huā hāni vr̥uddhimen pariṇamit honese atyanta asthir hai; isaliye vah (indriyasukh) duḥkh hī hai .

jab ki aisā hai (indriyasukh duḥkh hī hai) to puṇya bhī, pāpakī bhān̐ti, duḥkhakā sādhan hai aisā phalit huā .

bhāvārtha :indriyasukh duḥkh hī hai, kyoṅki vah parādhīn hai, atyanta ākul hai, vipakṣhakī (-virodhakī) utpattivālā hai, pariṇāmase duḥssah hai, aur atyanta asthir hai . isase yah siddha huā ki puṇya bhī duḥkhakā hī sādhan hai ..76..

130pravachanasār[ bhagavānashrīkundakund-

1. chyut karanā = haṭā denā; padabhraṣhṭa karanā; (sātāvedanīyakā uday usakī sthiti anusār rahakar haṭ jātā hai aur asātā vedanīyakā uday ātā hai)

2. ghan paṭal = saghan (gārḥ) parta, baṛā jhuṇḍa .