Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 95.

< Previous Page   Next Page >


Page 170 of 513
PDF/HTML Page 203 of 546

 

ath dravyalakṣhaṇamupalakṣhayati
aparichchattasahāveṇuppādavvayadhuvattasambaddhan .
guṇavan cha sapajjāyan jan tan davvan ti vuchchanti ..95..
aparityaktasvabhāvenotpādavyayadhruvatvasambaddham .
guṇavachcha saparyāyan yattaddravyamiti bruvanti ..95..

aparichchattasahāveṇ aparityakta svabhāvamastitven sahābhinnan uppādavvayadhuvattasañjuttan utpādavyayadhrauvyaiḥ sah sanyuktan guṇavan cha sapajjāyan guṇavatparyāyasahitan cha jan yaditthambhūtan sattādilakṣhaṇatrayasanyuktan tan davvan ti vuchchanti taddravyamiti bruvanti sarvagnāḥ . idan dravyamutpādavyayadhrauvyairguṇaparyāyaishcha sah lakṣhyalakṣhaṇabhede api sati sattābhedan na gachchhati . tarhi kin karoti . svarūpatayaiv tathāvidhatvamavalambate . tathāvidhatvamavalambate ko‘rthaḥ . utpādavyayadhrauvyasvarūpan guṇaparyāyasvarūpan cha pariṇamati shuddhātmavadev . tathāhi

bhāvārtha :‘main manuṣhya hūn̐, sharīrādik samasta kriyāoṅko main karatā hūn̐, strī -putra- dhanādike grahaṇ -tyāgakā main svāmī hūn̐’ ityādi mānanā so manuṣhyavyavahār (manuṣhyarūp pravr̥utti) hai; ‘mātra achalit chetanā vah hī main hūn̐’ aisā mānanāpariṇamit honā so ātmavyavahār (ātmārūp pravr̥utti) hai .

jo manuṣhyādiparyāyamen līn hain, ve ekāntadr̥uṣhṭivāle log manuṣhyavyavahārakā āshray karate hain, isaliye rāgī -dveṣhī hote hain aur isaprakār paradravyarūp karmake sāth sambandha karate honese ve parasamay hain; aur jo bhagavān ātmasvabhāvamen hī sthit hain ve anekāntadr̥uṣhṭivāle log manuṣhyavyavahārakā āshray nahīn karake ātmavyavahārakā āshray karate hain, isaliye rāgī -dveṣhī nahīn hote arthāt param udāsīn rahate hain aur isaprakār paradravyarūp karmake sāth sambandha na karake mātra svadravyake sāth hī sambandha karate hain, isaliye ve svasamay hain ..94..

ab dravyakā lakṣhaṇ batalāte hain :

anvayārtha :[aparityaktasvabhāven ] svabhāvako chhoṛe binā [yat ] jo [utpādavyayadhruvatvasambaddham ] utpād -vyay -dhrauvyasanyukta hai [cha ] tathā [guṇavat saparyāyan ] guṇayukta aur paryāyasahit hai, [tat ] use [dravyam iti ] ‘dravya’ [bruvanti ] kahate hain ..95..

chhoḍayā vinā ja svabhāvane utpād -vyay -dhruvayukta chhe, vaḷī guṇ ne paryay sahit je, ‘dravya’ bhākhyun tehane. 95.

170pravachanasār[ bhagavānashrīkundakund-