pravibhaktapradeshatvan hi pr̥uthaktvasya lakṣhaṇam . tattu sattādravyayorna sambhāvyate, guṇaguṇinoḥ pravibhaktapradeshatvābhāvāt, shuklottarīyavat . tathā hi — yathā ya ev shuklasya guṇasya pradeshāsta khapuṣhpavadavidyamānadravyeṇ sah kathan sattā samavāyan karoti, karotīti chettarhi khapuṣhpeṇāpi sah sattā kartr̥u samavāyan karotu, na cha tathā . tamhā davvan sayan sattā tasmādabhedanayen shuddhachaitanyasvarūpasattaiv paramātmadravyan bhavatīti . yathedan paramātmadravyeṇ sah shuddhachetanāsattāyā abhedavyākhyānan kr̥utan tathā sarveṣhān chetanāchetanadravyāṇān svakīyasvakīyasattayā sahābhedavyākhyānan kartavyamityabhiprāyaḥ ..105..
ath pr̥uthaktvalakṣhaṇan kimanyatvalakṣhaṇan cha kimiti pr̥uṣhṭe pratyuttaran dadāti — pavibhattapadesattan pudhattan pr̥uthaktvan bhavati pr̥uthaktvābhidhāno bhedo bhavati . kimvishiṣhṭam . prakarṣheṇ vibhaktapradeshatvan bhinnapradeshatvam . kimvat . daṇḍadaṇḍivat . itthambhūtan pr̥uthaktvan shuddhātmadravyashuddhasattāguṇayorna ghaṭate .
ab, pr̥uthaktvakā aur anyatvakā lakṣhaṇ spaṣhṭa karate hain : —
anvayārtha : — [pravibhaktapradeshatvan ] vibhaktapradeshatva vah [pr̥uthaktvan ] pr̥uthaktva hai, [iti hi ] aisā [vīrasya shāsanan ] vīrakā upadesh hai . [atadbhāvaḥ ] atadbhāv (usarūp na honā) vah [anyatva ] anyatva hai . [na tat bhavat ] jo usarūp na ho [kathan ekam bhavati ] vah ek kaise ho sakatā hai ? (kathañchit sattā dravyarūp nahīn hai aur dravya sattārūp nahīn hai, isaliye ve ek nahīn hain .)..106..
ṭīkā : — vibhakta pradeshatva (bhinna pradeshatva) pr̥uthaktvakā lakṣhaṇ hai . vah to sattā aur dravyamen sambhav nahīn hai, kyoṅki guṇ aur guṇīmen vibhaktapradeshatvakā abhāv hotā hai — shuklatva aur vastrakī bhān̐ti . vah isaprakār hai ki jaise – jo shuklatvake – guṇake – pradesh hain ve jin vīrano upadesh em — pr̥uthaktva bhinnapradeshatā,
204pravachanasār[ bhagavānashrīkundakund-