Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 106.

< Previous Page   Next Page >


Page 204 of 513
PDF/HTML Page 237 of 546

 

ath pr̥uthaktvānyatvalakṣhaṇamunmudrayati
pavibhattapadesattan pudhattamidi sāsaṇan hi vīrassa .
aṇṇattamatabbhāvo ṇa tabbhavan hodi kadhamegan ..106..
pravibhaktapradeshatvan pr̥uthaktvamiti shāsanan hi vīrasya .
anyatvamatadbhāvo na tadbhavat bhavati kathamekam ..106..

pravibhaktapradeshatvan hi pr̥uthaktvasya lakṣhaṇam . tattu sattādravyayorna sambhāvyate, guṇaguṇinoḥ pravibhaktapradeshatvābhāvāt, shuklottarīyavat . tathā hiyathā ya ev shuklasya guṇasya pradeshāsta khapuṣhpavadavidyamānadravyeṇ sah kathan sattā samavāyan karoti, karotīti chettarhi khapuṣhpeṇāpi sah sattā kartr̥u samavāyan karotu, na cha tathā . tamhā davvan sayan sattā tasmādabhedanayen shuddhachaitanyasvarūpasattaiv paramātmadravyan bhavatīti . yathedan paramātmadravyeṇ sah shuddhachetanāsattāyā abhedavyākhyānan kr̥utan tathā sarveṣhān chetanāchetanadravyāṇān svakīyasvakīyasattayā sahābhedavyākhyānan kartavyamityabhiprāyaḥ ..105..

ath pr̥uthaktvalakṣhaṇan kimanyatvalakṣhaṇan cha kimiti pr̥uṣhṭe pratyuttaran dadātipavibhattapadesattan pudhattan pr̥uthaktvan bhavati pr̥uthaktvābhidhāno bhedo bhavati . kimvishiṣhṭam . prakarṣheṇ vibhaktapradeshatvan bhinnapradeshatvam . kimvat . daṇḍadaṇḍivat . itthambhūtan pr̥uthaktvan shuddhātmadravyashuddhasattāguṇayorna ghaṭate .

ab, pr̥uthaktvakā aur anyatvakā lakṣhaṇ spaṣhṭa karate hain :

anvayārtha :[pravibhaktapradeshatvan ] vibhaktapradeshatva vah [pr̥uthaktvan ] pr̥uthaktva hai, [iti hi ] aisā [vīrasya shāsanan ] vīrakā upadesh hai . [atadbhāvaḥ ] atadbhāv (usarūp na honā) vah [anyatva ] anyatva hai . [na tat bhavat ] jo usarūp na ho [kathan ekam bhavati ] vah ek kaise ho sakatā hai ? (kathañchit sattā dravyarūp nahīn hai aur dravya sattārūp nahīn hai, isaliye ve ek nahīn hain .)..106..

ṭīkā :vibhakta pradeshatva (bhinna pradeshatva) pr̥uthaktvakā lakṣhaṇ hai . vah to sattā aur dravyamen sambhav nahīn hai, kyoṅki guṇ aur guṇīmen vibhaktapradeshatvakā abhāv hotā hai shuklatva aur vastrakī bhān̐ti . vah isaprakār hai ki jaisejo shuklatvakeguṇakepradesh hain ve jin vīrano upadesh empr̥uthaktva bhinnapradeshatā,

anyatva jāṇ atatpaṇun; nahi te - paṇe te ek kyān ? 106.

204pravachanasār[ bhagavānashrīkundakund-