ath sarvathā‘bhāvalakṣhaṇatvamatadbhāvasya niṣhedhayati — jan davvan tan ṇa guṇo jo vi guṇo so ṇa tachchamatthādo .
vāchyo na bhavati kevalagnānādiguṇo vā siddhaparyāyo vā, muktajīvakevalagnānādiguṇasiddhaparyāyashabdaishcha shuddhasattāguṇo vāchyo na bhavati . ityevan parasparan pradeshābhede‘pi yo‘sau sañgnādibhedaḥ sa tasya pūrvoktalakṣhaṇatadbhāvasyābhāvastadabhāvo bhaṇyate . sa cha tadabhāvaḥ punarapi kin bhaṇyate . atadbhāvaḥ sañgnā- lakṣhaṇaprayojanādibhed ityarthaḥ . yathātra shuddhātmani shuddhasattāguṇen sahābhedaḥ sthāpitastathā yathāsambhavan sarvadravyeṣhu gnātavya ityabhiprāyaḥ ..107.. ath guṇaguṇinoḥ pradeshabhedaniṣhedhen tamev sañgnādi- bhedarūpamatadbhāvan dr̥uḍhayati — jan davvan tan ṇa guṇo yaddravyan sa na guṇaḥ, yanmuktajīvadravyan sa shuddhaḥ san guṇo na bhavati . muktajīvadravyashabden shuddhasattāguṇo vāchyo na bhavatītyarthaḥ . jo vi guṇo so ṇa tachchamatthādo isaprakār is gāthāmen sattākā udāharaṇ dekar atadbhāvako spaṣhṭatayā samajhāyā hai .
(yahān̐ itanā visheṣh hai ki jo sattā guṇake sambandhamen kahā hai, vah anya guṇoṅke viṣhayamen bhī bhalībhān̐ti samajh lenā chāhiye . jaise ki : — sattā guṇakī bhān̐ti ek ātmāke puruṣhārtha guṇako ‘puruṣhārthī ātmadravya’ ‘puruṣhārthī gnānādiguṇ’ aur ‘puruṣhārthī siddhatvādi paryāy’ — isaprakār vistarit kar sakate hain . abhinnapradesh honese isaprakār vistār kiyā jātā hai, phi ra bhī sañgnā -lakṣhaṇ -prayojanādi bhed honese puruṣhārthaguṇako tathā ātmadravyako, gnānādi anya guṇ aur siddhatvādi paryāyako atadbhāv hai, jo ki unamen anyatvakā kāraṇ hai ..107..
ab, sarvathā abhāv vah atadbhāvakā lakṣhaṇ hai, isakā niṣhedh karate hain : —
anvayārtha : — [arthāt ] svarūp apekṣhāse [yad dravyan ] jo dravya hai [tat na guṇaḥ ] vah guṇ nahīn hai, [yaḥ api guṇaḥ ] aur jo guṇ hai [saḥ na tattvan ] yah dravya nahīn hai . [eṣhaḥ hi atadbhāvaḥ ] yah atadbhāv hai; [na ev abhāvaḥ ] sarvathā abhāv vah atadbhāv nahīn hai; [iti nirdiṣhṭaḥ ] aisā (jinendradev dvārā) darashāyā gayā hai ..108..
– āne atatpaṇun jāṇavun, na abhāvane; bhākhyun jine. 108.
210pravachanasār[ bhagavānashrīkundakund-