niṣhpādikā anvayashaktīḥ saṅkrāmato dravyasyāsadbhāvanibaddha ev prādurbhāvaḥ, hemavadev . tathā
hi — yadāṅgadādiparyāyā evābhidhīyante, na hem, tadāṅgadādiparyāyasamānajīvitābhiḥ
kramapravr̥uttābhiraṅgadādiparyāyaniṣhpādikābhirvyatirekavyaktibhistābhistābhirhemasamānajīvitā
yaugapadyapravr̥uttā hemaniṣhpādikā anvayashaktiḥ saṅkrāmato hemno‘sadbhāvanibaddha ev prādurbhāvaḥ .
ath paryāyābhidheyatāyāmapyasadutpattau paryāyaniṣhpādikāstāstā vyatirekavyaktayo yaugapadyapravr̥utti-
māsādyānvayashaktitvamāpannāḥ paryāyān dravīkuryuḥ, tathāṅgadādiparyāyaniṣhpādikābhistābhi-
stābhirvyatirekavyaktibhiryaugapadyapravr̥uttimāsādyānvayashaktitvamāpannābhiraṅgadādiparyāyā api hemī-
kriyeran . dravyābhidheyatāyāmapi sadutpattau dravyaniṣhpādikā anvayashaktayaḥ kramapravr̥uttimāsādya
tattadvayatirekavyaktitvamāpannā dravyan paryāyīkuryuḥ, tathā hemaniṣhpādikābhiranvayashaktibhiḥ
nānantasukhāmr̥utatr̥upto jātaḥ, na chānya iti, tadā sadbhāvanibaddha evotpādaḥ . kasmāditi chet .
puruṣhatvenāvinaṣhṭatvāt . yadā tu paryāyanayavivakṣhā kriyate pūrvan sarāgāvasthāyāḥ sakāshādanyo‘yan
bharatasagararāmapāṇḍavādikevalipuruṣhāṇān sambandhī niruparāgaparamātmaparyāyaḥ sa ev na bhavati, tadā
218pravachanasār[ bhagavānashrīkundakund-
dravyako 1asadbhāvasambaddha hī utpād hai; suvarṇakī hī bhān̐ti . vah isaprakār jab bājūbandhādi
paryāyen hī kahī jātī hain — suvarṇa nahīn, tab bājūbandh ityādi paryāy jitanī ṭikanevālī, kramashaḥ
pravartamān, bājūbandh ityādi paryāyoṅkī utpādak un -un vyatirek -vyaktiyoṅke dvārā, suvarṇa
jitanī ṭikanevālī, yugapat pravartamān, suvarṇakī utpādak anvayashaktiyoṅko prāpta suvarṇake
asadbhāvayukta hī utpād hai .
ab, paryāyoṅkī abhidheyatā (kathanī) ke samay bhī, asat -utpādamen paryāyoṅko utpanna
karanevālī ve -ve vyatirekavyaktiyān̐ yugapat pravr̥utti prāpta karake anvayashaktipaneko prāpta hotī huī
paryāyoṅko dravya karatā hai (-paryāyoṅkī vivakṣhāke samay bhī vyatirekavyaktiyān̐ anvayashaktirūp
banatī huī paryāyoṅko dravyarūp karatī hain ); jaise bājūbandh ādi paryāyoṅko utpanna karanevālī ve-
ve vyatirekavyaktiyān̐ yugapat pravr̥utti prāpta karake anvayashaktipaneko prāpta karatī huī bājubandh
ityādi paryāyoṅko suvarṇa karatā hai tadnusār . dravyakī abhidheyatāke samay bhī, sat -utpādamen
dravyakī utpādak anvayashaktiyān̐ kramapravr̥uttiko prāpta karake us -us vyatirekavyaktitvako prāpta
hotī huī, dravyako paryāyen (-paryāyarūp) karatī hain; jaise suvarṇakī utpādak anvayashaktiyān̐
1. asadbhāvasambanddha = anastitvake sāth sambandhavālā — saṅkalit . [paryāyoṅkī vivakṣhāke samay
vyatirekavyaktiyoṅko mukhya aur anvayashaktiyoṅko gauṇ kiyā jātā hai, isaliye dravyake asadbhāvasambaddha
utpād (asat -utpād, avidyamānakā utpād) hai . ]