Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 113.

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/Dce
Tiny url for this page: http://samyakdarshan.org/Geg58pM

Page 221 of 513
PDF/HTML Page 254 of 546

 

Hide bookmarks
background image
yadi nojjhati kathamanyo nām syāt, yen prakaṭitatrikoṭisattākaḥ sa ev na
syāt ..112..
athāsadutpādamanyatven nishchinoti
maṇuvo ṇa hodi devo devo vā māṇuso va siddho vā .
evan ahojjamāṇo aṇaṇṇabhāvan kadhan lahadi ..113..
manujo na bhavati devo devo vā manuṣho vā siddho vā .
evamabhavannananyabhāvan kathan labhate ..113..
anyo bhinnaḥ kathan bhavati . kintu dravyānvayashaktirūpeṇ sadbhāvanibaddhotpādaḥ sa eveti dravyādabhinna iti
bhāvārthaḥ ..112.. ath dravyasyāsadutpādan pūrvaparyāyādanyatven nishchinotimaṇuvo ṇa havadi devo
ākulatvotpādakamanujadevādivibhāvaparyāyavilakṣhaṇamanākulatvarūpasvabhāvapariṇatilakṣhaṇan paramātmadravyan
yadyapi nishchayen manuṣhyaparyāye devaparyāye cha samānan tathāpi manujo devo na bhavati
. kasmāt .
kahānajainashāstramālā ]
gneyatattva -pragnāpan
221
yadi nahīn chhoṛatā to vah anya kaise ho sakatā hai ki jisane trikoṭi sattā (-tīn
prakārakī sattā) jisake pragaṭ hai aisā vah (jīv), vahī na ho ?
bhāvārtha :jīv manuṣhya -devādik paryāyarūp pariṇamit hotā huā bhī anya nahīn
ho jātā, ananya rahatā hai, vahakā vahī rahatā hai; kyoṅki ‘vahī yah devakā jīv hai, jo
pūrvabhavamen manuṣhya thā aur amuk bhavamen tiryañch thā’ aisā gnān ho sakatā hai
. isaprakār
jīvakī bhān̐ti pratyek dravya apanī sarva paryāyommen vahakā vahī rahatā hai, anya nahīn ho
jātā,
ananya rahatā hai . isaprakār dravyakā ananyapanā honese dravyakā sat -utpād nishchit
hotā hai ..112..
ab, asat -utpādako anyatvake dvārā nishchit karate hain :
anvayārtha :[manujaḥ ] manuṣhya [devaḥ na bhavati ] dev nahīn hai, [vā ] athavā
[devaḥ ] dev [mānuṣhaḥ vā siddhaḥ vā ] manuṣhya yā siddha nahīn hai; [evan abhavan ] aisā na
hotā huā [ananya bhāvan kathan labhate ] ananyabhāvako kaise prāpta ho sakatā hai ?
..113..
(arthāt utpād -vyay -dhrauvyātmak jīv, manuṣhyādi paryāyonrūp pariṇamit hone par bhī, anvayashaktiko nahīn
chhoṛatā honese ananya
vahakā vahīhai .)
mānav nathī sur, sur paṇ nahi manuj ke nahi siddha chhe;
e rīt nahi hoto thako kyam te ananyapaṇun dhare ? 113.