yadi nojjhati kathamanyo nām syāt, yen prakaṭitatrikoṭisattākaḥ sa ev na
syāt ..112..
athāsadutpādamanyatven nishchinoti —
maṇuvo ṇa hodi devo devo vā māṇuso va siddho vā .
evan ahojjamāṇo aṇaṇṇabhāvan kadhan lahadi ..113..
manujo na bhavati devo devo vā manuṣho vā siddho vā .
evamabhavannananyabhāvan kathan labhate ..113..
anyo bhinnaḥ kathan bhavati . kintu dravyānvayashaktirūpeṇ sadbhāvanibaddhotpādaḥ sa eveti dravyādabhinna iti
bhāvārthaḥ ..112.. ath dravyasyāsadutpādan pūrvaparyāyādanyatven nishchinoti — maṇuvo ṇa havadi devo
ākulatvotpādakamanujadevādivibhāvaparyāyavilakṣhaṇamanākulatvarūpasvabhāvapariṇatilakṣhaṇan paramātmadravyan
yadyapi nishchayen manuṣhyaparyāye devaparyāye cha samānan tathāpi manujo devo na bhavati . kasmāt .
kahānajainashāstramālā ]
gneyatattva -pragnāpan
221
yadi nahīn chhoṛatā to vah anya kaise ho sakatā hai ki jisane trikoṭi sattā (-tīn
prakārakī sattā) jisake pragaṭ hai aisā vah (jīv), vahī na ho ?
bhāvārtha : — jīv manuṣhya -devādik paryāyarūp pariṇamit hotā huā bhī anya nahīn
ho jātā, ananya rahatā hai, vahakā vahī rahatā hai; kyoṅki ‘vahī yah devakā jīv hai, jo
pūrvabhavamen manuṣhya thā aur amuk bhavamen tiryañch thā’ aisā gnān ho sakatā hai . isaprakār
jīvakī bhān̐ti pratyek dravya apanī sarva paryāyommen vahakā vahī rahatā hai, anya nahīn ho
jātā, — ✽ananya rahatā hai . isaprakār dravyakā ananyapanā honese dravyakā sat -utpād nishchit
hotā hai ..112..
ab, asat -utpādako anyatvake dvārā nishchit karate hain : —
anvayārtha : — [manujaḥ ] manuṣhya [devaḥ na bhavati ] dev nahīn hai, [vā ] athavā
[devaḥ ] dev [mānuṣhaḥ vā siddhaḥ vā ] manuṣhya yā siddha nahīn hai; [evan abhavan ] aisā na
hotā huā [ananya bhāvan kathan labhate ] ananyabhāvako kaise prāpta ho sakatā hai ? ..113..
✽(arthāt utpād -vyay -dhrauvyātmak jīv, manuṣhyādi paryāyonrūp pariṇamit hone par bhī, anvayashaktiko nahīn
chhoṛatā honese ananya – vahakā vahī – hai .)
mānav nathī sur, sur paṇ nahi manuj ke nahi siddha chhe;
e rīt nahi hoto thako kyam te ananyapaṇun dhare ? 113.