Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/Dce
Tiny url for this page: http://samyakdarshan.org/Geg58WO

Page 222 of 513
PDF/HTML Page 255 of 546

 

Hide bookmarks
background image
paryāyā hi paryāyabhūtāyā ātmavyatirekavyakteḥ kāl ev sattvāttato‘nyakāleṣhu
bhavantyasanta ev . yashcha paryāyāṇān dravyatvabhūtayānvayashaktyānusyūtaḥ kramānupātī svakāle
prādurbhāvaḥ tasminparyāyabhūtāyā ātmavyatirekavyakteḥ pūrvamasattvātparyāyā anya ev . tataḥ
paryāyāṇāmanyatven nishchīyate paryāyasvarūpakartr̥ukaraṇādhikaraṇabhūtatven paryāyebhyo‘pr̥uthagbhūtasya
dravyasyāsadutpādaḥ
. tathā hina hi manujastridasho vā siddho vā syāt, na hi tridasho
manujo vā siddho vā syāt . evamasan kathamananyo nām syāt, yenānya ev na syāt;
yen cha niṣhpadyamānamanujādiparyāyan jāyamānavalayādivikāran kāñchanamiv jīvadravyamapi pratipad-
manyanna syāt
..113..
devaparyāyakāle manuṣhyaparyāyasyānupalambhāt . devo vā māṇuso va siddho vā devo vā manuṣhyo na bhavati
svātmopalabdhirūpasiddhaparyāyo vā na bhavati . kasmāt . paryāyāṇān parasparan bhinnakālatvāt,
suvarṇadravye kuṇḍalādiparyāyāṇāmiv . evan ahojjamāṇo evamabhavansan aṇaṇṇabhāvan kadhan lahadi ananyabhāv-
222pravachanasār[ bhagavānashrīkundakund-
ṭīkā :paryāyen paryāyabhūt svavyatirekavyaktike kālamen hī sat (-vidyamān)
honese, usase anya kālommen asat (-avidyamān) hī hain . aur paryāyoṅkā dravyatvabhūt
anvayashaktike sāth gunthā huā (-ekarūpatāse yukta) jo kramānupātī (kramānusār) svakālamen
utpād hotā hai usamen paryāyabhūt svavyatirekavyaktikā pahale asatpanā honese, paryāyen anya hī
hain
. isīliye paryāyoṅkī anyatāke dvārā dravyakājo ki paryāyoṅke svarūpakā kartā, karaṇ
aur adhikaraṇ honese paryāyonse apr̥uthak hai usakāasat -utpād nishchit hotā hai .
is bātako (udāharaṇ dekar) spaṣhṭa karate hain :
manuṣhya vah dev yā siddha nahīn hai, aur dev, vah manuṣhya yā siddha nahīn hai; isaprakār
na hotā huā ananya (-vahakā vahī) kaise ho sakatā hai, ki jisase anya hī na ho aur jisase
manuṣhyādi paryāyen utpanna hotī hain aisā jīv dravya bhī
valayādi vikār (kaṅkaṇādi paryāyen)
jisake utpanna hotī hain aise suvarṇakī bhān̐tipad -pad par (prati paryāy par) anya na ho ?
[jaise kaṅkaṇ, kuṇḍal ityādi paryāyen anya hain, (-bhinna -bhinna hain, ve kī ve hī nahīn hain) isaliye
un paryāyoṅkā kartā suvarṇa bhī anya hai, isīprakār manuṣhya, dev ityādi paryāyen anya hain, isaliye
un paryāyoṅkā kartā jīvadravya bhī paryāyāpekṣhāse anya hai
. ]
bhāvārtha :jīvake anādi ananta -hone par bhī, manuṣhya paryāyakālamen devaparyāyakī
yā svātmopalabdhirūp siddhaparyāyakī aprāpti hai arthāt manuṣhya, dev yā siddha nahīn hai, isaliye
ve paryāyen anya anya hain
. aisā honese, un paryāyoṅkā karttā, sādhan aur ādhār jīv bhī
paryāyāpekṣhāse anyapaneko prāpta hotā hai . isaprakār jīvakī bhān̐ti pratyek dravyake paryāyāpekṣhāse