athaikadravyasyānyatvānanyatvavipratiṣhedhamuddhunoti —
davvaṭṭhieṇ savvan davvan tan pajjayaṭṭhieṇ puṇo .
havadi ya aṇṇamaṇaṇṇan takkāle tammayattādo ..114..
dravyārthiken sarvan dravyan tatparyāyārthiken punaḥ .
bhavati chānyadananyattatkāle tanmayatvāt ..114..
sarvasya hi vastunaḥ sāmānyavisheṣhātmakatvāttatsvarūpamutpashyatān yathākraman sāmānya-
visheṣhau parichchhindatī dve kil chakṣhuṣhī, dravyārthikan paryāyārthikan cheti . tatra paryāyārthik-
mekatvan kathan labhate, na kathamapi . tat etāvadāyāti asadbhāvanibaddhotpādaḥ pūrvaparyāyādbhinno
bhavatīti ..113.. athaikadravyasya paryāyaissahānanyatvābhidhānamekatvamanyatvābhidhānamanekatvan cha nay-
vibhāgen darshayati, athavā pūrvoktasadbhāvanibaddhāsadbhāvanibaddhamutpādadvayan prakārāntareṇ samarthayati — havadi
bhavati . kin kartr̥u . savvan davvan sarvan vivakṣhitāvivakṣhitajīvadravyam . kimvishiṣhṭan bhavati . aṇaṇṇan
ananyamabhinnamekan tanmayamiti . ken sah . ten nārakatiryaṅmanuṣhyadevarūpavibhāvaparyāyasamūhen keval-
gnānādyanantachatuṣhṭayashaktirūpasiddhaparyāyeṇ cha . ken kr̥utvā . davvaṭṭhieṇ shuddhānvayadravyārthikanayen .
kasmāt . kuṇḍalādiparyāyeṣhu suvarṇasyev bhedābhāvāt . tan pajjayaṭṭhieṇ puṇo taddravyan paryāyārthikanayen
kahānajainashāstramālā ]
gneyatattva -pragnāpan
223
anyapanā hai . isaprakār dravyako anyapanā honese dravyake asat -utpād hai, – aisā nishchit hotā
hai ..113..
ab, ek hī dravyake ananyapanā aur ananyapanā honemen jo virodh hai, use dūr karate
hain . (arthāt usamen virodh nahīn ātā, yah batalāte hain) : —
anvayārtha : — [dravyārthiken ] dravyārthik (nay) se [sarva ] sab [dravyan ] dravya hai;
[punaḥ cha ] aur [paryāyārthiken ] paryāyārthik (nay) se [tat ] vah (dravya) [anyat ] anya-
anya hai, [tatkāle tanmayatvāt ] kyoṅki us samay tanmay honese [ananyat ] (dravya paryāyonse)
ananya hai ..114..
ṭīkā : — vāstavamen sabhī vastu sāmānya -visheṣhātmak honese vastukā svarūp
dekhanevāloṅke kramashaḥ (1) sāmānya aur (2) visheṣhako jānanevālī do ān̐khen hain —
(1) dravyārthik aur (2) paryāyārthik .
dravyārthike badhun dravya chhe; ne te ja paryāyārthike
chhe anya, jethī te samay tadrūp hoī ananya chhe. 114.