mekāntanimīlitan vidhāy kevalonmīliten dravyārthiken yadāvalokyate tadā nārakatiryaṅ-
manuṣhyadevasiddhatvaparyāyātmakeṣhu visheṣheṣhu vyavasthitan jīvasāmānyamekamavalokayatāmanav-
lokitavisheṣhāṇān tatsarvan jīvadravyamiti pratibhāti . yadā tu dravyārthikamekāntanimīlitan vidhāy
kevalonmīliten paryāyārthikenāvalokyate tadā jīvadravye vyavasthitānnārakatiryaṅmanuṣhyadev-
siddhatvaparyāyātmakān visheṣhānanekānavalokayatāmanavalokitasāmānyānāmanyadanyatpratibhāti,
dravyasya tattadvisheṣhakāle tattadvisheṣhebhyastanmayatvenānanyatvāt, gaṇatr̥uṇaparṇadārumayahavyavāhavat .
yadā tu te ubhe api dravyārthikaparyāyārthike tulyakālonmīlite vidhāy tat itashchāvalokyate
tadā nārakatiryaṅmanuṣhyadevasiddhatvaparyāyeṣhu vyavasthitan jīvasāmānyan jīvasāmānye cha vyavasthitā
nārakatiryaṅmanuṣhyadevasiddhatvaparyāyātmakā visheṣhāshcha tulyakālamevāvalokyante . tatraikachakṣhurav-
punaḥ aṇṇan anyadbhinnamanekan paryāyaiḥ sah pr̥uthagbhavati . kasmāditi chet . takkāle tammayattādo tr̥uṇāgni-
kāṣhṭhāgnipatrāgnivat svakīyaparyāyaiḥ sah tatkāle tanmayatvāditi . etāvatā kimuktan bhavati . dravyārthik-
nayen yadā vastuparīkṣhā kriyate tadā paryāyasantānarūpeṇ sarvan paryāyakadambakan dravyamev pratibhāti . yadā
tu paryāyanayavivakṣhā kriyate tadā dravyamapi paryāyarūpeṇ bhinnan bhinnan pratibhāti . yadā cha parasparasāpekṣha-
nayadvayen yugapatsamīkṣhyate, tadaikatvamanekatvan cha yugapatpratibhātīti . yathedan jīvadravye vyākhyānan kr̥utan tathā
224pravachanasār[ bhagavānashrīkundakund-
inamense paryāyārthik chakṣhuko sarvathā banda karake jab mātra khulī huī dravyārthik chakṣhuke
dvārā dekhā jātā hai tab nārakapanā, tiryañchapanā, manuṣhyapanā, devapanā aur siddhapanā — vah
paryāyasvarūp visheṣhommen rahanevāle ek jīvasāmānyako dekhanevāle aur visheṣhoṅko na dekhanevāle
jīvoṅko ‘vah sab jīv dravya hai’ aisā bhāsit hotā hai . aur jab dravyārthik chakṣhuko sarvathā
banda karake mātra khulī huī paryāyārthik chakṣhuke dvārā dekhā jātā hai tab jīvadravyamen rahanevāle
nārakapanā, tiryañchapanā, manuṣhyapanā, devapanā aur siddhapanā — ve paryāyasvarūp anek visheṣhoṅko
dekhanevāle aur sāmānyako na dekhanevāle jīvoṅko (vah jīv dravya) anya -anya bhāsit hotā
hai, kyoṅki dravya un -un visheṣhoṅke samay tanmay honese un -un visheṣhonse ananya hai — kaṇḍe,
ghās, patte aur kāṣhṭhamay agnikī bhān̐ti . (jaise ghās, lakaṛī ityādikī agni us -us samay
ghāsamay, lakaḍīmay ityādi honese ghās, lakaṛī ityādise ananya hai usīprakār dravya un-
un paryāyarūp visheṣhoṅke samay tanmay honese unase ananya hai — pr̥uthak nahīn hai .) aur jab un
dravyārthik aur paryāyārthik donon ān̐khoṅko ek hī sāth kholakar unake dvārā aur inake dvārā
(-dravyārthik tathā paryāyārthik chakṣhuoṅke) dekhā jātā hai tab nārakapanā, tiryañchapanā, manuṣhyapanā,
devapanā aur siddhapanā paryāyommen rahanevālā jīvasāmānya tathā jīvasāmānyamen rahanevālā
nārakapanā -tiryañchapanā -manuṣhyapanā -devapanā aur siddhatvaparyāyasvarūp visheṣh tulyakālamen hī
(ek hī sāth) dikhāī dete hain .