Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/Dce
Tiny url for this page: http://samyakdarshan.org/Geg590S

Page 224 of 513
PDF/HTML Page 257 of 546

 

Hide bookmarks
background image
mekāntanimīlitan vidhāy kevalonmīliten dravyārthiken yadāvalokyate tadā nārakatiryaṅ-
manuṣhyadevasiddhatvaparyāyātmakeṣhu visheṣheṣhu vyavasthitan jīvasāmānyamekamavalokayatāmanav-
lokitavisheṣhāṇān tatsarvan jīvadravyamiti pratibhāti
. yadā tu dravyārthikamekāntanimīlitan vidhāy
kevalonmīliten paryāyārthikenāvalokyate tadā jīvadravye vyavasthitānnārakatiryaṅmanuṣhyadev-
siddhatvaparyāyātmakān visheṣhānanekānavalokayatāmanavalokitasāmānyānāmanyadanyatpratibhāti,
dravyasya tattadvisheṣhakāle tattadvisheṣhebhyastanmayatvenānanyatvāt
, gaṇatr̥uṇaparṇadārumayahavyavāhavat .
yadā tu te ubhe api dravyārthikaparyāyārthike tulyakālonmīlite vidhāy tat itashchāvalokyate
tadā nārakatiryaṅmanuṣhyadevasiddhatvaparyāyeṣhu vyavasthitan jīvasāmānyan jīvasāmānye cha vyavasthitā
nārakatiryaṅmanuṣhyadevasiddhatvaparyāyātmakā visheṣhāshcha tulyakālamevāvalokyante
. tatraikachakṣhurav-
punaḥ aṇṇan anyadbhinnamanekan paryāyaiḥ sah pr̥uthagbhavati . kasmāditi chet . takkāle tammayattādo tr̥uṇāgni-
kāṣhṭhāgnipatrāgnivat svakīyaparyāyaiḥ sah tatkāle tanmayatvāditi . etāvatā kimuktan bhavati . dravyārthik-
nayen yadā vastuparīkṣhā kriyate tadā paryāyasantānarūpeṇ sarvan paryāyakadambakan dravyamev pratibhāti . yadā
tu paryāyanayavivakṣhā kriyate tadā dravyamapi paryāyarūpeṇ bhinnan bhinnan pratibhāti . yadā cha parasparasāpekṣha-
nayadvayen yugapatsamīkṣhyate, tadaikatvamanekatvan cha yugapatpratibhātīti . yathedan jīvadravye vyākhyānan kr̥utan tathā
224pravachanasār[ bhagavānashrīkundakund-
inamense paryāyārthik chakṣhuko sarvathā banda karake jab mātra khulī huī dravyārthik chakṣhuke
dvārā dekhā jātā hai tab nārakapanā, tiryañchapanā, manuṣhyapanā, devapanā aur siddhapanāvah
paryāyasvarūp visheṣhommen rahanevāle ek jīvasāmānyako dekhanevāle aur visheṣhoṅko na dekhanevāle
jīvoṅko ‘vah sab jīv dravya hai’ aisā bhāsit hotā hai
. aur jab dravyārthik chakṣhuko sarvathā
banda karake mātra khulī huī paryāyārthik chakṣhuke dvārā dekhā jātā hai tab jīvadravyamen rahanevāle
nārakapanā, tiryañchapanā, manuṣhyapanā, devapanā aur siddhapanā
ve paryāyasvarūp anek visheṣhoṅko
dekhanevāle aur sāmānyako na dekhanevāle jīvoṅko (vah jīv dravya) anya -anya bhāsit hotā
hai, kyoṅki dravya un -un visheṣhoṅke samay tanmay honese un -un visheṣhonse ananya hai
kaṇḍe,
ghās, patte aur kāṣhṭhamay agnikī bhān̐ti . (jaise ghās, lakaṛī ityādikī agni us -us samay
ghāsamay, lakaḍīmay ityādi honese ghās, lakaṛī ityādise ananya hai usīprakār dravya un-
un paryāyarūp visheṣhoṅke samay tanmay honese unase ananya hai
pr̥uthak nahīn hai .) aur jab un
dravyārthik aur paryāyārthik donon ān̐khoṅko ek hī sāth kholakar unake dvārā aur inake dvārā
(-dravyārthik tathā paryāyārthik chakṣhuoṅke) dekhā jātā hai tab nārakapanā, tiryañchapanā, manuṣhyapanā,
devapanā aur siddhapanā paryāyommen rahanevālā jīvasāmānya tathā jīvasāmānyamen rahanevālā
nārakapanā -tiryañchapanā -manuṣhyapanā -devapanā aur siddhatvaparyāyasvarūp visheṣh tulyakālamen hī
(ek hī sāth) dikhāī dete hain
.