Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 115.

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/Dce
Tiny url for this page: http://samyakdarshan.org/Geg6axU

Page 225 of 513
PDF/HTML Page 258 of 546

 

Hide bookmarks
background image
lokanamekadeshāvalokanan, dvichakṣhuravalokanan sarvāvalokanam . tataḥ sarvāvalokane dravyasyā-
nyatvānanyatvan cha na vipratiṣhidhyate ..114..
ath sarvavipratiṣhedhaniṣhedhikān saptabhaṅgīmavatārayati
atthi tti ya ṇatthi tti ya havadi avattavvamidi puṇo davvan .
pajjāeṇ du keṇ vi tadubhayamādiṭṭhamaṇṇan vā ..115..
sarvadravyeṣhu yathāsambhavan gnātavyamityarthaḥ ..114.. evan sadutpādāsadutpādakathanen prathamā, sadutpād-
visheṣhavivaraṇarūpeṇ dvitīyā, tathaivāsadutpādavisheṣhavivaraṇarūpeṇ tr̥utīyā, dravyaparyāyayorekatvānekatva-
pratipādanen chaturthīti sadutpādāsadutpādavyākhyānamukhyatayā gāthāchatuṣhṭayen saptamasthalan gatam
. ath
samastadurnayaikāntarūpavivādaniṣhedhikān nayasaptabhaṅgīn vistārayatiatthi tti ya syādastyev . syāditi
kahānajainashāstramālā ]
gneyatattva -pragnāpan
225
pra. 29
vahān̐, ek ān̐khase dekhā jānā vah ekadesh avalokan hai aur donon ān̐khonse
dekhanā vah sarvāvalokan (-sampūrṇa avalokan) hai . isaliye sarvāvalokanamen dravyake
anyatva aur ananyatva virodhako prāpta nahīn hote .
bhāvārtha :pratyek dravya sāmānyavisheṣhātmak hai, isaliye pratyek dravya vahakā
vahī rahatā hai aur badalatā bhī hai . dravyakā svarūp hī aisā ubhayātmak honese dravyake
ananyatvamen aur anyatvamen virodh nahīn hai . jaisemarīchi aur bhagavān mahāvīrakā
jīvasāmānyakī apekṣhāse ananyatva aur jīv visheṣhoṅkī apekṣhāse anyatva honemen kisī
prakārakā virodh nahīn hai
.
dravyārthikanayarūpī ek chakṣhuse dekhane par dravyasāmānya hī gnāt hotā hai, isaliye
dravya ananya arthāt vahakā vahī bhāsit hotā hai aur paryāyārthikanayarūpī dūsarī ek
chakṣhuse dekhane par dravyake paryāyarūp visheṣh gnāt hote hain, isaliye dravya anya -anya bhāsit
hotā hai
. donon nayarūpī donon chakṣhuonse dekhane par dravyasāmānya aur dravyake visheṣh donon
gnāt hote hain, isaliye dravya ananya tathā anya -anya donon bhāsit hotā hai ..114..
ab, samasta virodhoṅko dūr karanevālī saptabhaṅgī pragaṭ karate hain :
asti, tathā chhe nāsti, tem ja dravya aṇavaktavya chhe,
vaḷī ubhay ko paryāyathī, vā anyarūp kathāy chhe. 115.