Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/Dce
Tiny url for this page: http://samyakdarshan.org/Geg6a4W

Page 226 of 513
PDF/HTML Page 259 of 546

 

Hide bookmarks
background image
astīti cha nāstīti cha bhavatyavaktavyamiti punardravyam .
paryāyeṇ tu kenachit tadubhayamādiṣhṭamanyadvā ..115..
syādastyev 1, syānnāstyev 2, syādavaktavyamev 3, syādastināstyev 4, syād-
styavaktavyamev 5, syānnāstyavaktavyamev 6, syādastināstyavaktavyameveti 7, svarūpeṇ 1,
pararūpeṇ 2, svapararūpayaugapadyen 3, svapararūpakra meṇ 4, svarūpasvapararūpayaugapadyābhyān 5,
pararūpasvapararūpayaugapadyābhyān 6, svarūpapararūpasvapararūpayaugapadyaiḥ 7, ādishyamānasya svarūpeṇ
ko‘rthaḥ . kathañchit . kathañchitko‘rthaḥ . vivakṣhitaprakāreṇ svadravyādichatuṣhṭayen . tachchatuṣhṭayan shuddha-
jīvaviṣhaye kathyate . shuddhaguṇaparyāyādhārabhūtan shuddhātmadravyan dravyan bhaṇyate, lokākāshapramitāḥ
shuddhāsaṅkhyeyapradeshāḥ kṣhetran bhaṇyate, vartamānashuddhaparyāyarūpapariṇato vartamānasamayaḥ kālo bhaṇyate,
shuddhachaitanyan bhāvashchetyuktalakṣhaṇadravyādichatuṣhṭay iti prathamabhaṅgaḥ 1
. ṇatthi tti ya syānnāstyev . syāditi
226pravachanasār[ bhagavānashrīkundakund-
anvayārtha :[dravyan ] dravya [asti iti cha ] kisī paryāyase ‘asti’, [nāsti
iti cha ] kisī paryāyase ‘nāsti’ [punaḥ ] aur [avaktavyam iti bhavati ] kisī
paryāyase ‘avaktavya’ hai, [kenachit paryāyeṇ tu tadubhayan ] aur kisī paryāyase ‘asti-
nāsti’ [vā ] athavā [anyat ādiṣhṭam ] kisī paryāyase anya tīn bhaṅgarūp kahā
gayā hai
..115..
ṭīkā :dravya (1) svarūpāpekṣhāse ‘syāt asti’; (2) pararūpakī apekṣhāse
‘syāt nāsti’; (3) svarūp -pararūpakī yugapat apekṣhāse ‘syāt 2avaktavya’;
(4) svarūp -pararūpake kramakī apekṣhāse ‘syāt asti -nāsti’; (5) svarūpakī aur
svarūp -pararūpakī yugapat apekṣhāse ‘syāt asti -avaktavya’; (6) pararūpakī aur
svarūp -pararūpakī yugapat apekṣhāse ‘syāt nāsti’, avaktavya; aur (7) svarūpakī,
pararūpakī tathā svarūp -pararūpakī yugapat apekṣhāse ‘syāt asti -nāsti -avaktavya’ hai
.
1. ‘syāt’ = kathañchit; kisīprakār; kisī apekṣhāse . (pratyek dravya svachatuṣhṭayakī apekṣhāsesvadravya,
svakṣhetra, svakāl aur svabhāvakī apekṣhāse‘asti’ hai . shuddha jīvakā svachatuṣhṭay isaprakār hai :shuddha
guṇ -paryāyoṅkā ādhārabhūt shuddhātmadravya vah dravya hai; lokākāshapramāṇ shuddha asaṅkhyapradesh vah kṣhetra hai, shuddha
paryāyarūpase pariṇat vartamān samay vah kāl hai, aur shuddha chaitanya vah bhāv hai
.)
2. avaktavya = jo kahā na jā sake . (ek hī sāth svarūp tathā pararūpakī apekṣhāse dravya kathanamen nahīn
ā sakatā, isaliye ‘avaktavya hai .)