sataḥ, pararūpeṇāsataḥ, svapararūpābhyān yugapadvaktumashakyasya, svapararūpābhyān krameṇ sato‘satashcha,
svarūpasvapararūpayaugapadyābhyān sato vaktumashakyasya cha, pararūpasvapararūpayaugapadyābhyāmasato vaktum-
shakyasya cha, svarūpapararūpasvapararūpayaugapadyaiḥ sato‘sato vaktumashakyasya chānantadharmaṇo dravyasyai-
kaikan dharmamāshritya vivakṣhitāvivakṣhitavidhipratiṣhedhābhyāmavatarantī saptabhaṅgikaivakāravishrāntam-
ko‘rthaḥ . kathañchidvivakṣhitaprakāreṇ paradravyādichatuṣhṭayen 2 . havadi bhavati . kathambhūtam . avattavvamidi
syādavaktavyamev . syāditi ko‘rthaḥ . kathañchidvivakṣhitaprakāreṇ yugapatsvaparadravyādichatuṣhṭayen 3 .
syādasti, syānnāsti, syādavaktavyan, syādastināsti, syādastyevāvaktavyan, syānnāstyevāvaktavyan,
syādastināstyevāvaktavyam . puṇo punaḥ itthambhūtam kin bhavati . davvan paramātmadravyan kartr̥u . punarapi kathambhūtan
bhavati . tadubhayan syādastināstyev . syāditi ko‘rthaḥ . kathañchidvivakṣhitaprakāreṇ krameṇ svapar-
dravyādichatuṣhṭayen 4 . kathambhūtan saditthamitthan bhavati . ādiṭṭhan ādiṣhṭan vivakṣhitan sat . ken kr̥utvā .
pajjāeṇ du paryāyeṇ tu prashnottararūpanayavibhāgen tu . kathambhūten . keṇ vi kenāpi vivakṣhiten
naigamādinayarūpeṇ . aṇṇan vā anyadvā sanyogabhaṅgatrayarūpeṇ . tatkathyate — syādastyevāvaktavyan . syāditi
ko‘rthaḥ . kathañchit vivakṣhitaprakāreṇ svadravyādichatuṣhṭayen yugapatsvaparadravyādichatuṣhṭayen cha 5 .
syānnāstyevāvakta vyan . syāditi ko‘rthaḥ . ka thañchit vivakṣhitaprakāreṇ paradravyādichatuṣhṭayen
yugapatsvaparadravyādichatuṣhṭayen cha 6 . syādastināstyevāvaktavyan . syāditi ko‘rthaḥ . kathañchit
vivakṣhitaprakāreṇ krameṇ svaparadravyādichatuṣhṭayen yugapatsvaparadravyādichatuṣhṭayen cha 7 . pūrvan pañchāstikāye
syādastītyādipramāṇavākyen pramāṇasaptabhaṅgī vyākhyātā, atra tu syādastyev, yadevakāragrahaṇan
tannayasaptabhaṅgīgnāpanārthamiti bhāvārthaḥ . yathedan nayasaptabhaṅgīvyākhyānan shuddhātmadravye darshitan tathā yathāsambhavan
kahānajainashāstramālā ]
gneyatattva -pragnāpan
227
dravyakā kathan karanemen, (1) jo svarūpase ‘sat’ hai; (2) jo pararūpase ‘asat’
hai; (3) jisakā svarūp aur pararūpase yugapat ‘kathan ashakya’ hai; (4) jo svarūpase
aur pararūpase kramashaḥ ‘sat aur asat’ hai; (5) jo svarūpase, aur svarūp -pararūpase
yugapat ‘sat aur avaktavya’ hai; (6) jo pararūpase, aur svarūp -pararūpase yugapat
‘asat aur avaktavya’ hai; tathā (7) jo svarūpase par -rūp aur svarūp -pararūpase
yugapat ‘sat’, ‘asat’ aur ‘avaktavya’ hai — aise ananta dharmomvāle dravyake ek ek
dharmakā āshray lekar 1vivakṣhit -avivakṣhitatāke vidhi -niṣhedhake dvārā pragaṭ honevālī
1. vivakṣhit (kathanīy) dharmako mukhya karake usakā pratipādan karanese aur avivakṣhit (na kahane yogya)
dharmako gauṇ karake usakā niṣhedh karanese saptabhaṅgī pragaṭ hotī hai .