Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 116.

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/Dce
Tiny url for this page: http://samyakdarshan.org/Geg6b80

Page 228 of 513
PDF/HTML Page 261 of 546

 

Hide bookmarks
background image
shrāntasamuchchāryamāṇasyātkārāmoghamantrapaden samastamapi vipratiṣhedhaviṣhamohamudasyati ..115..
ath nirdhāryamāṇatvenodāharaṇīkr̥utasya jīvasya manuṣhyādiparyāyāṇān kriyāphalatvenānyatvan
dyotayati
eso tti ṇatthi koī ṇa ṇatthi kiriyā sahāvaṇivvattā .
kiriyā hi ṇatthi aphalā dhammo jadi ṇipphalo paramo ..116..
sarvapadārtheṣhu draṣhṭavyamiti ..115.. evan nayasaptabhaṅgīvyākhyānagāthayāṣhṭamasthalan gatam . evan pūrvokta-
prakāreṇ prathamā namaskāragāthā, dravyaguṇaparyāyakathanarūpeṇ dvitīyā, svasamayaparasamayapratipādanen
tr̥utīyā, dravyasya sattādilakṣhaṇatrayasūchanarūpeṇ chaturthīti svatantragāthāchatuṣhṭayen pīṭhikāsthalam
.
tadanantaramavāntarasattākathanarūpeṇ prathamā, mahāsattārūpeṇ dvitīyā, yathā dravyan svabhāvasiddhan tathā
sattāguṇo‘pīti kathanarūpeṇ tr̥utīyā, utpādavyayadhrauvyatve‘pi sattaiv dravyan bhavatīti kathanen chaturthīti

gāthāchatuṣhṭayen sattālakṣhaṇavivaraṇamukhyatā
. tadanantaramutpādavyayadhrauvyalakṣhaṇavivaraṇamukhyatven gāthātrayan,
tadanantaran dravyaparyāyakathanen guṇaparyāyak thanen cha gāthādvayan, tatashcha dravyasyāstitvasthāpanārūpeṇ prathamā,
228pravachanasār[ bhagavānashrīkundakund-
saptabhaṅgī satat samyaktayā uchchārit karane par 1syātkārarūpī amogh mantra padake dvārā
2‘ev’ kāramen rahanevāle samasta virodhaviṣhake mohako dūr karatī hai ..115..
ab, jisakā nirdhār karanā hai, isaliye jise udāharaṇarūp banāyā gayā hai aise
jīvakī manuṣhyādi paryāyen kriyākā phal hain isaliye unakā anyatva (arthāt ve paryāyen
badalatī rahatī hain, isaprakār) prakāshit karate hain :
1. syādvādamen anekāntakā sūchak ‘syāt’ shabda samyaktayā prayukta hotā hai . vah ‘syāt pad ekāntavādamen
rahanevāle samasta virodharūpī viṣhake bhramako naṣhṭa karaneke liye rāmabāṇ mantra hai .
2. anekāntātmak vastusvabhāvakī apekṣhāse rahit ekāntavādamen mithyā ekāntako sūchit karatā huā jo
‘ev’ yā ‘hī’ shabda prayukta hotā hai vah vastusvabhāvase viparīt nirūpaṇ karatā hai, isaliye usakā yahān̐
niṣhedh kiyā hai
. (anekāntātmak vastusvabhāvakā dhyān chūke binā, jis apekṣhāse vastukā kathan chal
rahā ho us apekṣhāse usakā nirṇītattvaniyamabaddhatvanirapavādatva batalāneke liye ‘ev’ yā ‘hī’
shabda prayukta hotā hai, usakā yahān̐ niṣhedh nahīn samajhanā chāhiye .)
nathī ‘ā ja’ evo koī, jyān kiriyā svabhāvnipanna chhe;
kiriyā nathī pha lahīn, jo niṣhpha ḷa dharam utkr̥uṣhṭa chhe . 116.