230pravachanasār[ bhagavānashrīkundakund-
mabhilaṣhyet vā mohasamvalanāvilayanāt kriyāyāḥ . kriyā hi tāvachchetanasya pūrvottaradashā-
vishiṣhṭachaitanyapariṇāmātmikā . sā punaraṇoraṇvantarasaṅgatasya pariṇatirivātmano mohasamvalitasya
dvayaṇukakāryasyev manuṣhyādikāryasya niṣhpādakatvātsaphalaiv . saiv mohasamvalanavilayane pun-
chaturvinshatigāthābhiraṣhṭabhiḥ sthalaiḥ sāmānyagneyavyākhyānamadhye sāmānyadravyaprarūpaṇan samāptam . ataḥ
paran tatraiv sāmānyadravyanirṇayamadhye sāmānyabhedabhāvanāmukhyatvenaikādashagāthāparyantan vyākhyānan karoti .
tatra krameṇ pañchasthalāni bhavanti . prathamatastāvadvārtikavyākhyānābhiprāyeṇ sāṅkhyaikāntanirākaraṇan,
athavā shuddhanishchayanayen jainamatameveti vyākhyānamukhyatayā ‘eso tti ṇatthi koī’ ityādi
sūtragāthaikā . tadanantaran manuṣhyādiparyāyā nishchayanayen karmaphalan bhavati, na cha shuddhātmasvarūpamiti
sūtragāthaikā . tadanantaran manuṣhyādiparyāyā nishchayanayen karmaphalan bhavati, na cha shuddhātmasvarūpamiti
tasyaivādhikārasūtrasya vivaraṇārthan ‘kamman ṇāmasamakkhan’ ityādipāṭhakrameṇ gāthāchatuṣhṭayan, tataḥ paran
rāgādipariṇām ev dravyakarmakāraṇatvādbhāvakarma bhaṇyat iti pariṇāmamukhyatven ‘ādā kammamalimaso’
ityādisūtradvayan, tadanantaran ka rmaphalachetanā ka rmachetanā gnānachetaneti trividhachetanāpratipādanarūpeṇ
‘pariṇamadi chedaṇāe’ ityādisūtratrayan, tadanantaran shuddhātmabhedabhāvanāphalan kathayan san ‘kattākaraṇan’
ityādyekasūtreṇopasanharati . evan bhedabhāvanādhikāre sthalapañchaken samudāyapātanikā . tadyathā — ath
rāgādipariṇām ev dravyakarmakāraṇatvādbhāvakarma bhaṇyat iti pariṇāmamukhyatven ‘ādā kammamalimaso’
ityādisūtradvayan, tadanantaran ka rmaphalachetanā ka rmachetanā gnānachetaneti trividhachetanāpratipādanarūpeṇ
‘pariṇamadi chedaṇāe’ ityādisūtratrayan, tadanantaran shuddhātmabhedabhāvanāphalan kathayan san ‘kattākaraṇan’
ityādyekasūtreṇopasanharati . evan bhedabhāvanādhikāre sthalapañchaken samudāyapātanikā . tadyathā — ath
naranārakādiparyāyāḥ karmādhīnatven vinashvaratvāditi shuddhanishchayanayen jīvasvarūpan na bhavatīti bhedabhāvanān
kathayati — eso tti ṇatthi koī ṭaṅkotkīrṇagnāyakaikasvabhāvaparamātmadravyavatsansāre manuṣhyādiparyāyeṣhu madhye
kathayati — eso tti ṇatthi koī ṭaṅkotkīrṇagnāyakaikasvabhāvaparamātmadravyavatsansāre manuṣhyādiparyāyeṣhu madhye
sarvadaivaiṣh ekarūp ev nityaḥ ko‘pi nāsti . tarhi manuṣhyādiparyāyanirvartikā sansārakriyā sāpi na
bhaviṣhyati . ṇa ṇatthi kiriyā na nāsti kriyā mithyātvarāgādipariṇatissansāraḥ karmeti yāvat iti
paryāyanāmachatuṣhṭayarūpā kriyāstyev . sā cha kathambhūtā . sabhāvaṇivvattā shuddhātmasvabhāvādviparītāpi
naranārakādivibhāvaparyāyasvabhāven nirvr̥uttā . tarhi kin niṣhphalā bhaviṣhyati . kiriyā hi ṇatthi aphalā
kriyā hi nāstyaphalā sā mithyātvarāgādipariṇatirūpā kriyā yadyapyanantasukhādiguṇātmakamokṣhakāryan prati
niṣhphalā tathāpi nānāduḥkhadāyakasvakīyakāryabhūtamanuṣhyādiparyāyanirvartakatvātsaphaleti manuṣhyādi-
paryāyaniṣhpattirevāsyāḥ phalam . kathan gnāyat iti chet . dhammo jadi ṇipphalo paramo dharmo yadi niṣhphalaḥ
niṣhphalā tathāpi nānāduḥkhadāyakasvakīyakāryabhūtamanuṣhyādiparyāyanirvartakatvātsaphaleti manuṣhyādi-
paryāyaniṣhpattirevāsyāḥ phalam . kathan gnāyat iti chet . dhammo jadi ṇipphalo paramo dharmo yadi niṣhphalaḥ
na huā honese mānanā chāhiye; kyoṅki — pratham to, kriyā chetanakī pūrvottaradashāse 1vishiṣhṭa
chaitanyapariṇāmasvarūp hai; aur vah (kriyā) — jaise dūsare aṇuke sāth yukta (kisī) aṇukī
pariṇati 2dviaṇukakāryakī niṣhpādak hai, usī prakār — mohake sāth milit ātmāke sambandhamen,
1. vishiṣhṭa -bhedayukta . (pūrvakī aur pashchātkī avasthāke bhedase bhedayukta aise chaitanyapariṇām vah ātmākī
kriyā hai .) 2. dviaṇukakāryakī niṣhpādak = do aṇuonse bane huye skandharūp kāryakī utpādak .