yo hi nām sansāranāmāyamātmanastathāvidhaḥ pariṇāmaḥ sa ev dravyakarmashleṣhahetuḥ . ath tathāvidhapariṇāmasyāpi ko hetuḥ . dravyakarma hetuḥ, tasya dravyakarmasanyuktatvenaivopalambhāt . evan satītaretarāshrayadoṣhaḥ . na hi; anādiprasiddhadravyakarmābhisambaddhasyātmanaḥ prāktanadravyakarmaṇastatra hetutvenopādānāt . evan kāryakāraṇabhūtanavapurāṇadravyakarmatvādātmanastathāvidhapariṇāmo gāthāchatuṣhṭayen dvitīyasthalan gatam . ath sansārasya kāraṇan gnānāvaraṇādi dravyakarma tasya tu kāraṇan mithyātvarāgādipariṇām ityāvedayati — ādā nirdoṣhiparamātmā nishchayen shuddhabuddhaikasvabhāvo‘pi vyavahāreṇānādikarmabandhavashāt kammamalimaso karmamalīmaso bhavati . tathābhavansan kin karoti . pariṇāman
anvayārtha : — [karmamalīmasaḥ ātmā ] karmase malin ātmā [karmasanyuktan pariṇāman ] karmasanyukta pariṇāmako (-dravyakarmake sanyogase honevāle ashuddha pariṇāmako) [labhate ] prāpta karatā hai . [tataḥ ] usase [karma shliṣhyati ] karma chipak jātā hai (-dravyakarmakā bandh hotā hai ); [tasmāt tu ] isaliye [pariṇāmaḥ karma ] pariṇām vah karma hai ..121..
ṭīkā : — ‘sansār’ nāmak jo yah ātmākā tathāvidh (-usaprakārakā) pariṇām hai vahī dravyakarmake chipakanekā hetu hai . ab, us prakārake pariṇāmakā hetu kaun hai ? (isake uttaramen kahate hain kiḥ) dravyakarma usakā hetu hai, kyoṅki 1dravyakarmakī sanyuktatāse hī vah dekhā jātā hai .
(shaṅkā : – ) aisā honese 2itaretarāshrayadoṣh āyagā ! (samādhān : – ) nahīn āyagā; kyoṅki anādisiddha dravyakarmake sāth sambaddha aise ātmākā jo pūrvakā 3dravyakarma hai usakā vahān̐ heturūpase grahaṇ (-svīkār) kiyā gayā hai .
par usakā kāraṇ punaḥ dravyakarma kahā hai, isaliye shaṅkākārako shaṅkā hotī hai ki is bātamen itaretarāshray doṣh ātā hai .
1. dravyakarmake sanyogase hī ashuddha pariṇām hote hain, dravyakarmake binā ve kabhī nahīn hote; isaliye dravyakarma ashuddha pariṇāmakā kāraṇ hai .
2. ek asiddha bātako siddha karaneke liye dūsarī asiddha bātakā āshray liyā jāy, aur phi ra us dūsarī bātako siddha karaneke liye pahalīkā āshray liyā jāy, – so is tarka -doṣhako itaretarāshrayadoṣh kahā jātā hai .
3. navīn dravyakarmakā kāraṇ ashuddha ātmapariṇām hai, aur us ashuddha ātmapariṇāmakā kāraṇ vahakā vahī (navīn) dravyakarma nahīn kintu pahalekā (purānā) dravyakarma hai; isaliye isamen itaretarāshray doṣh nahīn ātā .