ath paramārthādātmano dravyakarmākartr̥utvamudyotayati — pariṇāmo sayamādā sā puṇ kiriy tti hodi jīvamayā .
ātmapariṇāmo hi tāvatsvayamātmaiv, pariṇāminaḥ pariṇāmasvarūpakartr̥utven pariṇāmā- dananyatvāt . yashcha tasya tathāvidhaḥ pariṇāmaḥ sā jīvamayyev kriyā, sarvadravyāṇān pariṇām- lahadi pariṇāman labhate . kathambhūtam kathambhūtam . kammasañjuttan karmarahitaparamātmano visdrashakarmasanyuktan mithyātva- rāgādivibhāvapariṇāman . tatto silisadi kamman tataḥ pariṇāmāt shliṣhyati badhnāti . kim . karma . yadi punarnirmalavivekajyotiḥpariṇāmen pariṇamati tadā tu karma muñchati . tamhā kamman tu pariṇāmo tasmāt karma tu pariṇāmaḥ . yasmādrāgādipariṇāmen karma badhnāti, tasmādrāgādivikalparūpo bhāvakarmasthānīyaḥ sarāgapariṇām ev karmakāraṇatvādupachāreṇ karmeti bhaṇyate . tataḥ sthitan rāgādipariṇāmaḥ karmabandha- kāraṇamiti ..121.. athātmā nishchayen svakīyapariṇāmasyaiv kartā, na cha dravyakarmaṇ iti pratipādayati .
isaprakār navīn dravyakarma jisakā kāryabhūt hai aur purānā dravyakarma jisakā kāraṇabhūt hai, aisā (ātmākā tathāvidh pariṇām) honese ātmākā tathāvidh pariṇām upachārase dravyakarma hī hai, aur ātmā bhī apane pariṇāmakā karttā honese dravyakarmakā karttā bhī upachārase hai ..121..
ab, paramārthase ātmāke dravyakarmakā akartr̥utva prakāshit karate hain : —
anvayārtha : — [pariṇāmaḥ ] pariṇām [svayam ] svayam [ātmā ] ātmā hai, [sā punaḥ ] aur vah [jīvamayī kriyā iti bhavati ] jīvamay kriyā hai; [kriyā ] kriyāko [karma iti matā ] karma mānā gayā hai; [tasmāt ] isaliye ātmā [karmaṇaḥ kartā tu na ] dravyakarmakā karttā to nahīn hai ..122..
ṭīkā : — pratham to ātmākā pariṇām vāstavamen svayam ātmā hī hai, kyoṅki pariṇāmī
pariṇām pote jīv chhe, ne chhe kriyā e jīvamayī; kiriyā gaṇī chhe karma; tethī karmano kartā nathī. 122.
240pravachanasār[ bhagavānashrīkundakund-