lakṣhaṇakriyāyā ātmamayatvābhyupagamāt . yā cha kriyā sā punarātmanā svatantreṇ prāpyatvātkarma . tatastasya paramārthādātmā ātmapariṇāmātmakasya bhāvakarmaṇ ev kartā, na tu pudgalapariṇāmātmakasya dravyakarmaṇaḥ . ath dravyakarmaṇaḥ kaḥ karteti chet . pudgalapariṇāmo hi tāvatsvayan pudgal ev, pariṇāminaḥ pariṇāmasvarūpakartr̥utven pariṇāmādananyatvāt . yashcha tasya tathāvidhaḥ pariṇāmaḥ sā pudgalamayyev kriyā, sarva- dravyāṇān pariṇāmalakṣhaṇakriyāyā ātmamayatvābhyupagamāt . yā cha kriyā sā punaḥ pudgalen svatantreṇ prāpyatvātkarma . tatastasya paramārthāt pudgal ātmapariṇāmātmakasya athavā dvitīypātanikā – shuddhapāriṇāmikaparamabhāvagrāhakeṇ shuddhanayen yathaivākartā tathaivāshuddhanayenāpi sāṅkhyen yaduktan tanniṣhedhārthamātmano bandhamokṣhasiddhayarthan kathañchitpariṇāmitvan vyavasthāpayatīti pātanikādvayan manasi sampradhārya sūtramidan nirūpayati — pariṇāmo sayamādā pariṇāmaḥ svayamātmā, ātma- pariṇāmastāvadātmaiv . kasmāt . pariṇāmapariṇāminostanmayatvāt . sā puṇ kiriy tti hodi sā punaḥ kriyeti bhavati, sa cha pariṇāmaḥ kriyā pariṇatiriti bhavati . kathambhūtā . jīvamayā jīven nirvr̥uttatvājjīvamayī . kiriyā kamma tti madā jīven svatantreṇ svādhīnen shuddhāshuddhopādānakāraṇabhūten prāpyatvātsā kriyā karmeti matā sammatā . karmashabdenātra yadev chidrūpan jīvādabhinnan bhāvakarmasañgnan nishchayakarma tadev grāhyam . tasyaiv kartā jīvaḥ . tamhā kammassa ṇa du kattā tasmāddravyakarmaṇo na karteti . atraitadāyāti – yadyapi kathañchit pariṇāmitve sati jīvasya kartr̥utvan jātan tathāpi nishchayen svakīy- pariṇāmānāmev kartā, pudgalakarmaṇān vyavahāreṇeti . tatra tu yadā shuddhopādānakāraṇarūpeṇ shuddhopayogen pariṇāmake svarūpakā karttā honese pariṇāmase ananya hai; aur jo usakā (-ātmākā) tathāvidh pariṇām hai vah jīvamayī hī kriyā hai, kyoṅki sarva dravyoṅkī pariṇāmalakṣhaṇakriyā ātmamayatā (nijamayatā) se svīkār kī gaī hai; aur phi ra, jo (jīvamayī) kriyā hai vah ātmāke dvārā svatantratayā 1prāpya honese karma hai . isaliye paramārthataḥ ātmā apane pariṇāmasvarūp bhāvakarmakā hī karttā hai; kintu pudgalapariṇāmasvarūp dravyakarmakā nahīn .
ab yahān̐ aisā prashna hotā hai ki ‘(jīv bhāvakarmakā hī karttā hai tab phi ra) dravyakarmakā karttā kaun hai ?’ isakā uttar isaprakār hai : — pratham to pudgalakā pariṇām vāstavamen svayam pudgal hī hai, kyoṅki pariṇāmī pariṇāmake svarūpakā karttā honese pariṇāmase ananya hai; aur jo usakā (-pudgalakā) tathāvidhi pariṇām hai vah pudgalamayī hī kriyā hai, kyoṅki sarva dravyoṅkī pariṇāmasvarūp kriyā nijamay hotī hai, aisā svīkār kiyā gayā hai; aur phi ra, jo (pudgalamayī) kriyā hai vah pudgalake dvārā svatantratayā prāpya honese karma hai . isaliye paramārthataḥ pudgal apane pariṇāmasvarūp us dravyakarmakā hī karttā hai, kintu pra. 31
1. prāpya = prāpta hone yogya, (jo svatantrapane kare so kartā hai; aur ka rttā jise prāpta kare so karma hai .)