Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 124.

< Previous Page   Next Page >


Page 243 of 513
PDF/HTML Page 276 of 546

 

kahānajainashāstramālā ]
gneyatattva -pragnāpan
243

khalvātmā pariṇamati . yaḥ kashchanāpyātmanaḥ pariṇāmaḥ sa sarvo‘pi chetanān nātivartat iti tātparyam . chetanā punargnānakarmak rmaphalatven tredhā . tatra gnānapariṇatirgnānachetanā, karmapariṇatiḥ karmachetanā, karmaphalapariṇatiḥ karmaphalachetanā ..123..

ath gnānakarmakarmaphalasvarūpamupavarṇayati

ṇāṇan aṭṭhaviyappo kamman jīveṇ jan samāraddhan .

tamaṇegavidhan bhaṇidan phalan ti sokkhan va dukkhan vā ..124..
gnānamarthavikalpaḥ karma jīven yatsamārabdham .
tadanekavidhan bhaṇitan phalamiti saukhyan vā duḥkhan vā ..124..

vā phale vā . kasya phale . kammaṇo karmaṇaḥ . bhaṇidā bhaṇitā kathiteti . gnānapariṇatiḥ gnānachetanā agre vakṣhyamāṇā, karmapariṇatiḥ ka rmachetanā, ka rmaphalapariṇatiḥ karmaphalachetaneti bhāvārthaḥ ..123.. ath gnānakarmakarmaphalarūpeṇ tridhā chetanān visheṣheṇ vichārayatiṇāṇan aṭṭhaviyappan gnānan matyādibhedenāṣhṭavikalpan bhavati . athavā pāṭhāntaramṇāṇan aṭṭhaviyappo gnānamarthavikalpaḥ . tathāhiarthaḥ paramātmādipadārthaḥ, anantagnānasukhādirūpo‘hamiti rāgādyāsravāstu matto bhinnā iti svaparākārāvabhāsenādarsha ivārtha- ātmākā svarūp hai; us rūp (chetanārūp) vāstavamen ātmā pariṇamit hotā hai . ātmākā jo kuchh bhī pariṇām ho vah sab hī chetanākā ullaṅghan nahīn karatā, (arthāt ātmākā koī bhī pariṇām chetanāko kiñchitmātra bhī nahīn chhoṛatābinā chetanāke bilakul nahīn hotā) aisā tātparya hai . aur chetanā gnānarūp, karmarūp aur karmaphalarūpase tīn prakārakī hai . usamen gnānapariṇati (gnānarūpase pariṇati) vah gnānachetanā, karma pariṇati vah karmachetanā aur karmaphalapariṇati vah karmaphalachetanā hai ..123.. ab gnān, karma aur karmaphalakā svarūp varṇan karate hain :

anvayārtha* :[arthavikalpaḥ ] arthavikalpa (arthāt sva -par padārthoṅkā bhinnatāpūrvak yugapat avabhāsan) [gnānan ] vah gnān hai; [jīven ] jīvake dvārā [yat samārabdhan ] jo kiyā jā rahā ho [karma ] vah karma hai, [tad anekavidhan ] vah anek prakārakā hai; [saukhyan vā duḥkhan vā ] sukh athavā duḥkh [phalan iti bhaṇitam ] vah karmaphal kahā gayā hai ..124.. chhe ‘gnān’ arthavikalpa, ne jīvathī karātun ‘karma’ chhe,

te chhe anek prakāranun, ‘pha ḷa’ saukhya athavā duḥkh chhe. 124.