khalvātmā pariṇamati . yaḥ kashchanāpyātmanaḥ pariṇāmaḥ sa sarvo‘pi chetanān nātivartat iti tātparyam . chetanā punargnānakarmak rmaphalatven tredhā . tatra gnānapariṇatirgnānachetanā, karmapariṇatiḥ karmachetanā, karmaphalapariṇatiḥ karmaphalachetanā ..123..
ṇāṇan aṭṭhaviyappo kamman jīveṇ jan samāraddhan .
vā phale vā . kasya phale . kammaṇo karmaṇaḥ . bhaṇidā bhaṇitā kathiteti . gnānapariṇatiḥ gnānachetanā agre vakṣhyamāṇā, karmapariṇatiḥ ka rmachetanā, ka rmaphalapariṇatiḥ karmaphalachetaneti bhāvārthaḥ ..123.. ath gnānakarmakarmaphalarūpeṇ tridhā chetanān visheṣheṇ vichārayati — ṇāṇan aṭṭhaviyappan gnānan matyādibhedenāṣhṭavikalpan bhavati . athavā pāṭhāntaram — ṇāṇan aṭṭhaviyappo gnānamarthavikalpaḥ . tathāhi — arthaḥ paramātmādipadārthaḥ, anantagnānasukhādirūpo‘hamiti rāgādyāsravāstu matto bhinnā iti svaparākārāvabhāsenādarsha ivārtha- ātmākā svarūp hai; us rūp (chetanārūp) vāstavamen ātmā pariṇamit hotā hai . ātmākā jo kuchh bhī pariṇām ho vah sab hī chetanākā ullaṅghan nahīn karatā, (arthāt ātmākā koī bhī pariṇām chetanāko kiñchitmātra bhī nahīn chhoṛatā — binā chetanāke bilakul nahīn hotā) — aisā tātparya hai . aur chetanā gnānarūp, karmarūp aur karmaphalarūpase tīn prakārakī hai . usamen gnānapariṇati (gnānarūpase pariṇati) vah gnānachetanā, karma pariṇati vah karmachetanā aur karmaphalapariṇati vah karmaphalachetanā hai ..123.. ab gnān, karma aur karmaphalakā svarūp varṇan karate hain : —
anvayārtha* : — [arthavikalpaḥ ] arthavikalpa (arthāt sva -par padārthoṅkā bhinnatāpūrvak yugapat avabhāsan) [gnānan ] vah gnān hai; [jīven ] jīvake dvārā [yat samārabdhan ] jo kiyā jā rahā ho [karma ] vah karma hai, [tad anekavidhan ] vah anek prakārakā hai; [saukhyan vā duḥkhan vā ] sukh athavā duḥkh [phalan iti bhaṇitam ] vah karmaphal kahā gayā hai ..124.. chhe ‘gnān’ arthavikalpa, ne jīvathī karātun ‘karma’ chhe,