gamyamānatvāt . guṇatve vā, na tāvadamūrtadravyaguṇaḥ shabdaḥ, guṇaguṇinoravibhaktapradeshatvenaikavedan- vedyatvādamūrtadravyasyāpi shravaṇendriyaviṣhayatvāpatteḥ . paryāyalakṣhaṇenotkhātaguṇalakṣhaṇatvānmūrtadravya- guṇo‘pi na bhavati . paryāyalakṣhaṇan hi kādāchitkatvan, guṇalakṣhaṇan tu nityatvam . tataḥ kādāchitkatvotkhātanityatvasya na shabdasyāsti guṇatvam . yattu tatra nityatvan tattadārambhak- pudgalānān tadguṇānān cha sparshādīnāmev, na shabdaparyāyasyeti dr̥uḍhataran grāhyam . na cha pudgal- gāthākathitakrameṇ paramāṇulakṣhaṇasūkṣhmasvarūpādeḥ pr̥ithvīskandhalakṣhaṇasthūlasvarūpaparyantasya cha . tathāhi — yathānantagnānādichatuṣhṭayan visheṣhalakṣhaṇabhūtan yathāsambhavan sarvajīveṣhu sādhāraṇan tathā varṇādichatuṣhṭayan visheṣh- lakṣhaṇabhūtan yathāsambhavan sarvapudgaleṣhu sādhāraṇam . yathaiv chānantagnānādichatuṣhṭayan muktajīve‘tīndriyagnān- viṣhayamanumānagamyamāgamagamyan cha, tathā shuddhaparamāṇudravye varṇādichatuṣhṭayamapyatīndriyagnānaviṣhayamanumān- gamyamāgamagamyan cha . yathā vānantachatuṣhṭayasya sansārijīve rāgādisnehanimitten karmabandhavashādashuddhatvan bhavati tathā varṇādichatuṣhṭayasyāpi snigdharūkṣhaguṇanimitten dvi -aṇukādibandhāvasthāyāmashuddhatvam . yathā vānantagnānādichatuṣhṭayasya rāgādisneharahitashuddhātmadhyānen shuddhatvan bhavati tathā varṇādichatuṣhṭayasyāpi snigdhaguṇābhāve bandhane‘sati paramāṇupudgalāvasthāyān shuddhatvamiti . saddo so poggalo yastu shabdaḥ sa
yadi shabdako (paryāy na mānakar) guṇ mānā jāy to vah kyon yogya nahīn hai usakā samādhān : —
pratham to, shabda amūrta dravyakā guṇ nahīn hai kyoṅki guṇ -guṇīmen abhinna pradeshapanā honese ve (guṇ -guṇī) 1ek vedanase vedya honese amūrta dravyako bhī shravaṇendriyakā viṣhayabhūtapanā ā jāyagā .
(dūsare, shabdamen) paryāyake lakṣhaṇadvārā guṇakā lakṣhaṇ utthāpit honese shabda mūrta dravyakā guṇ bhī nahīn hai . paryāyakā lakṣhaṇ kādāchitkapanā (anityapanā) hai, aur guṇakā lakṣhaṇ nityapanā hai; isaliye (shabdamen) anityapanese nityapaneke utthāpit honese (arthāt shabda kabhī- kabhī hī hotā hai, aur nitya nahīn hai, isaliye) shabda vah guṇ nahīn hai . jo vahān̐ nityapanā hai vah use (shabdako) utpanna karanevāle pudgaloṅkā aur unake sparshādik guṇoṅkā hī hai, shabdaparyāyakā nahīn — isaprakār ati dr̥urḥatāpūrvak grahaṇ karanā chāhiye .
1. ek vedanase vedya = ek gnānase gnāt hone yogya (naiyāyik shabdako ākāshakā guṇ mānate hain kintu yah mānyatā apramāṇ hai . guṇ -guṇīke pradesh abhinna hote hain, isaliye jis indriyase guṇ gnāt hotā hai usīse guṇī -bhī gnāt honā chāhie . shabda karṇendriyase jānā jātā hai, isaliye ākāsh bhī karṇendriyase gnāt honā chāhiye . kintu vah to kisī bhī indriyase gnāt hotā nahīn hai . isaliye shabda ākāshādi amūrtik dravyoṅkā guṇ nahīn hai .)