vyañjitanityatve yo‘rthaḥ tattu dravyam . evamanutpannāvidhvasto dravyasamayaḥ, utpannapradhvansī paryāy- samayaḥ . ananshaḥ samayo‘yamākāshapradeshasyānanshatvānyathānupapatteḥ . na chaikasamayen paramāṇorā- lokāntagamane‘pi samayasya sānshatvan, vishiṣhṭagatipariṇāmādvishiṣhṭāvagāhapariṇāmavat . tathā hi — yathā vishiṣhṭāvagāhapariṇāmādekaparamāṇuparimāṇo‘nantaparamāṇuskandhaḥ paramāṇorananshatvāt punarapyanantānshatvan na sādhayati, tathā vishiṣhṭagatipariṇāmādekakālāṇuvyāptaikākāshapradeshāti- saṅkhyeyāsaṅkhyeyānantasamayo bhavati, tathāpi vartamānasamayan pratyutpannapradhvansī . yastu pūrvoktadravyakālaḥ sa trikālasthāyitven nitya iti . evan kālasya paryāyasvarūpan dravyasvarūpan cha gnātavyam .. athavānen gāthādvayen samayarūpavyavahārakālavyākhyānan kriyate . nishchayakālavyākhyānan tu ‘uppādo paddhanso’ ityādi gāthātrayeṇāgre karoti . tadyathā — samao paramārthakālasya paryāyabhūtasamayaḥ . avappadeso apagatapradesho dvitīyādipradesharahito niransh ityarthaḥ . kathan niransh iti chet . padesamettassa daviyajādassa pradeshamātrapudgaladravyasya sambandhī yo‘sau paramāṇuḥ vadivādādo vaṭṭadi vyatipātāt mandagati- gamanātsakāshātsa paramāṇustāvadgamanarūpeṇ vartate . kan prati . padesamāgāsadaviyassa vivakṣhitai- kākāshapradeshan prati . iti prathamagāthāvyākhyānam . vadivadado tan desan sa paramāṇustamākāshapradeshan yadā vyatipatito‘tikrānto bhavati tassam samao ten pudgalaparamāṇumandagatigamanen samaḥ samānaḥ samayo bhavatīti niranshatvamiti vartamānasamayo vyākhyātaḥ . idānīn pūrvāparasamayau kathayati — tado paro puvvo tasmātpūrvoktavartamānasamayātparo bhāvī ko‘pi samayo bhaviṣhyati pūrvamapi ko‘pi gataḥ attho jo evan yaḥ samayatrayarūporthaḥ so kālo so‘tītānāgatavartamānarūpeṇ trividhavyavahārakālo bhaṇyate . samao uppaṇṇapaddhansī teṣhu triṣhu madhye yo‘sau vartamānaḥ sa utpannapradhvansī atītānāgatau tu saṅkhyeyāsaṅkhye- jisakā nityatva pragaṭ hotā hai aisā padārtha vah dravya hai . isaprakār dravyasamay (kāladravya) anutpanna -avinaṣhṭa hai aur paryāyasamay utpannadhvansī hai (arthāt ‘samay’ paryāy utpatti- vināshavālī hai .) yah ‘samay’ niransh hai, kyoṅki yadi aisā na ho to ākāshake pradeshakā niranshatva na bane .
aur ek samayamen paramāṇu lokake anta tak jātā hai phi ra bhī ‘samay’ ke ansh nahīn hote; kyoṅki jaise (paramāṇuke ) vishiṣhṭa (khās prakārakā) avagāhapariṇām hotā hai usīprakār (paramāṇuke) vishiṣhṭa gatipariṇām hotā hai . ise samajhāte hain : — jaise vishiṣhṭa avagāhapariṇāmake kāraṇ ek paramāṇuke parimāṇake barābar ananta paramāṇuoṅkā skandh banatā hai tathāpi vah skandh paramāṇuke ananta anshoṅko siddha nahīn karatā, kyoṅki paramāṇu niransh hai; usīprakār jaise ek kālāṇuse vyāpta ek ākāshapradeshake atikramaṇake māpake barābar ek ‘samay’ men paramāṇu vishiṣhṭa gatipariṇāmake kāraṇ lokake ek chhorase dūsare chhor tak jātā hai tab (us paramāṇuke