Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 148.

< Previous Page   Next Page >


Page 292 of 513
PDF/HTML Page 325 of 546

 

ath prāṇānān paudgalikatvan sādhayati
jīvo pāṇaṇibaddho baddho mohādiehin kammehin .
uvabhuñjan kammaphalan bajjhadi aṇṇehin kammehin ..148..
jīvaḥ prāṇanibaddho baddho mohādikaiḥ karmabhiḥ .
upabhuñjānaḥ karmaphalan badhyate‘nyaiḥ karmabhiḥ ..148..

yato mohādibhiḥ paudgalikakarmabhirbaddhatvājjīvaḥ prāṇanibaddho bhavati, yatashcha prāṇanibaddhatvātpaudgalikakarmaphalamupabhuñjānaḥ punarapyanyaiḥ paudgalikakarmabhirbadhyate, tataḥ vīryādyanantaguṇasvabhāvātparamātmatattvādbhinnā bhāvayitavyā iti bhāvaḥ ..147.. ath prāṇānān yatpūrva- sūtroditan paudgalikatvan tadev darshayatijīvo pāṇaṇibaddho jīvaḥ kartā chaturbhiḥ prāṇairnibaddhaḥ sambaddho bhavati . kathambhūtaḥ san . baddho shuddhātmopalambhalakṣhaṇamokṣhādvilakṣhaṇairbaddhaḥ . kairbaddhaḥ . mohādiehin kammehin mohanīyādikarmabhirbaddhastato gnāyate mohādikarmabhirbaddhaḥ san prāṇanibaddho bhavati, na cha karmabandharahit iti . tat ev gnāyate prāṇāḥ pudgalakarmodayajanitā iti . tathāvidhaḥ san kin karoti . uvabhuñjadi kammaphalan paramasamādhisamutpannanityānandaikalakṣhaṇasukhāmr̥utabhojanamalabhamānaḥ san kaṭukaviṣhasamānamapi karmaphalamupabhuṅkte . bajjhadi aṇṇehin kammehin tatkarmaphalamupabhuñjānaḥ sannayan jīvaḥ karmarahitātmano visadr̥ushairanyakarmabhirnavatarakarmabhirbadhyate . yataḥ kāraṇātkarmaphalan bhuñjāno navatar karmāṇi badhnāti, honepar bhī ve dravyaprāṇ ātmākā svarūp kiñchit mātra nahīn hain kyoṅki ve pudgal dravyase nirmit hain ..147..

ab, prāṇoṅkā paudgalikapanā siddha karate hain :

anvayārtha :[mohādikaiḥ karmabhiḥ ] mohādik karmonse [baddhaḥ ] ban̐dhā huā honese [jīvaḥ ] jīv [prāṇanibaddhaḥ ] prāṇonse sanyukta hotā huā [karmaphalan upabhuñjānaḥ ] karmaphalako bhogatā huā [anyaiḥ karmabhiḥ ] anya karmonse [badhyate ] ban̐dhatā hai ..148..

ṭīkā :(1) mohādik paudgalik karmonse ban̐dhā huā honese jīv prāṇonse sanyukta hotā hai aur (2) prāṇonse sanyukta honeke kāraṇ paudgalik karmaphalako (mohīrāgīdveṣhī jīv mohrāgdveṣhapūrvak) bhogatā huā punaḥ bhī anya paudgalik karmonse bandhatā hai, isaliye

mohādikarmanibandhathī sambandh pāmī prāṇano,
jīv karmaph ḷa
- upabhog karatān, bandh pāme karmano. 148.

292pravachanasār[ bhagavānashrīkundakund-