yato hi tulyakṣhetrāvagāḍhajīvapariṇāmamātran bahiraṅgasādhanamāshritya jīvan pariṇamayitā- ramantareṇāpi karmatvapariṇamanashaktiyoginaḥ pudgalaskandhāḥ svayamev karmabhāven pariṇamanti, tato‘vadhāryate na pudgalapiṇḍānān karmatvakartā puruṣho‘sti ..169..
athātmanaḥ karmatvapariṇatapudgaladravyātmakasharīrakartr̥utvābhāvamavadhārayati —
tatraiv tiṣhṭhanti, na cha bahirbhāgājjīv ānayatīti ..168.. ath karmaskandhānān jīv upādānakartā na bhavatīti pragnāpayati — kammattaṇapāoggā khandhā karmatvaprāyogyāḥ skandhāḥ kartāraḥ jīvassa pariṇain pappā jīvasya pariṇatin prāpya nirdoṣhiparamātmabhāvanotpannasahajānandaikalakṣhaṇasukhāmr̥utapariṇateḥ pratipakṣhabhūtān jīvasambandhinīn mithyātvarāgādipariṇatin prāpya gachchhanti kammabhāvan gachchhanti pariṇamanti . kam . karmabhāvan gnānāvaraṇādidravyakarmaparyāyam . ṇa hi te jīveṇ pariṇamidā na hi naiv te karma- skandhā jīvenopādānakartr̥ubhūten pariṇamitāḥ pariṇatin nītā ityarthaḥ . anen vyākhyānenaitaduktan bhavati karmaskandhānān nishchayen jīvaḥ kartā na bhavatīti ..169.. ath sharīrākārapariṇatapudgalapiṇḍānān jīvaḥ kartā na bhavatītyupadishati ---te te kammattagadā te te pūrvasūtroditāḥ karmatvan gatā dravyakarmaparyāy-
ṭīkā : — karmarūp pariṇamit honekī shaktivāle pudgalaskandh tulya (samān) kṣhetrāvagāh jīvake pariṇāmamātrakā — jo ki bahiraṅg sādhan (bāhyakāraṇ) hai usakā — āshray karake, jīv unako pariṇamāne vālā na hone par bhī, svayamev karmabhāvase pariṇamit hote hain . isase nishchit hotā hai ki pudgalapiṇḍoṅko karmarūp karanevālā ātmā nahīn hai .
bhāvārtha : — samān kṣhetramen rahanevāle jīvake vikārī pariṇāmako nimittamātra karake kārmaṇavargaṇāyen svayamev apanī antaraṅgashaktise gnānāvaraṇādi karmarūp pariṇamit ho jātī hain; jīv unhen karmarūp pariṇamit nahīn karatā ..169..
ab ātmāke karmarūp pariṇat pudgaladravyātmak sharīrake kartr̥utvakā abhāv nishchit karate hain (arthāt aisā nishchit karate hain ki karmarūp pariṇat jo pudgaladravya us – svarūp sharīrakā kartā ātmā nahīn hai ) : —
sharīro bane chhe jīvane, saṅkrānti pāmī dehanī. 170.
322pravachanasār[ bhagavānashrīkundakund-