Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 170.

< Previous Page   Next Page >


Page 322 of 513
PDF/HTML Page 355 of 546

 

yato hi tulyakṣhetrāvagāḍhajīvapariṇāmamātran bahiraṅgasādhanamāshritya jīvan pariṇamayitā- ramantareṇāpi karmatvapariṇamanashaktiyoginaḥ pudgalaskandhāḥ svayamev karmabhāven pariṇamanti, tato‘vadhāryate na pudgalapiṇḍānān karmatvakartā puruṣho‘sti ..169..

athātmanaḥ karmatvapariṇatapudgaladravyātmakasharīrakartr̥utvābhāvamavadhārayati

te te kammattagadā poggalakāyā puṇo vi jīvassa .
sañjāyante dehā dehantarasaṅkaman pappā ..170..

tatraiv tiṣhṭhanti, na cha bahirbhāgājjīv ānayatīti ..168.. ath karmaskandhānān jīv upādānakartā na bhavatīti pragnāpayatikammattaṇapāoggā khandhā karmatvaprāyogyāḥ skandhāḥ kartāraḥ jīvassa pariṇain pappā jīvasya pariṇatin prāpya nirdoṣhiparamātmabhāvanotpannasahajānandaikalakṣhaṇasukhāmr̥utapariṇateḥ pratipakṣhabhūtān jīvasambandhinīn mithyātvarāgādipariṇatin prāpya gachchhanti kammabhāvan gachchhanti pariṇamanti . kam . karmabhāvan gnānāvaraṇādidravyakarmaparyāyam . ṇa hi te jīveṇ pariṇamidā na hi naiv te karma- skandhā jīvenopādānakartr̥ubhūten pariṇamitāḥ pariṇatin nītā ityarthaḥ . anen vyākhyānenaitaduktan bhavati karmaskandhānān nishchayen jīvaḥ kartā na bhavatīti ..169.. ath sharīrākārapariṇatapudgalapiṇḍānān jīvaḥ kartā na bhavatītyupadishati ---te te kammattagadā te te pūrvasūtroditāḥ karmatvan gatā dravyakarmaparyāy-

ṭīkā :karmarūp pariṇamit honekī shaktivāle pudgalaskandh tulya (samān) kṣhetrāvagāh jīvake pariṇāmamātrakājo ki bahiraṅg sādhan (bāhyakāraṇ) hai usakāāshray karake, jīv unako pariṇamāne vālā na hone par bhī, svayamev karmabhāvase pariṇamit hote hain . isase nishchit hotā hai ki pudgalapiṇḍoṅko karmarūp karanevālā ātmā nahīn hai .

bhāvārtha :samān kṣhetramen rahanevāle jīvake vikārī pariṇāmako nimittamātra karake kārmaṇavargaṇāyen svayamev apanī antaraṅgashaktise gnānāvaraṇādi karmarūp pariṇamit ho jātī hain; jīv unhen karmarūp pariṇamit nahīn karatā ..169..

ab ātmāke karmarūp pariṇat pudgaladravyātmak sharīrake kartr̥utvakā abhāv nishchit karate hain (arthāt aisā nishchit karate hain ki karmarūp pariṇat jo pudgaladravya ussvarūp sharīrakā kartā ātmā nahīn hai ) :

karmatvapariṇat pudgalonā skandh te te pharī pharī
sharīro bane chhe jīvane, saṅkrānti pāmī dehanī. 170
.

322pravachanasār[ bhagavānashrīkundakund-