Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 323 of 513
PDF/HTML Page 356 of 546

 

kahānajainashāstramālā ]
gneyatattva -pragnāpan
323
te te karmatvagatāḥ pudgalakāyāḥ punarapi jīvasya .
sañjāyante dehā dehāntarasaṅkraman prāpya ..170..

ye ye nāmāmī yasya jīvasya pariṇāman nimittamātrīkr̥utya pudgalakāyāḥ svayamev karmatven pariṇamanti, ath te te tasya jīvasyānādisantānapravr̥uttasharīrāntarasaṅkrāntimāshritya svayamev cha sharīrāṇi jāyante . ato‘vadhāryate na karmatvapariṇatapudgaladravyātmakasharīrakartā puruṣho‘sti ..170..

athātmanaḥ sharīratvābhāvamavadhārayati pariṇatāḥ poggalakāyā pudgalaskandhāḥ puṇo vi jīvassa punarapi bhavāntare‘pi jīvasya sañjāyante dehā sañjāyante samyagjāyante dehāḥ sharīrāṇīti . kin kr̥utvā . dehantarasaṅkaman pappā dehāntarasaṅkraman bhavāntaran prāpya labdhveti . anen kimuktan bhavatiaudārikādisharīranāmakarmarahitaparamātmānamalabhamānen jīven yānyupārjitānyaudārikādisharīranāmakarmāṇi tāni bhavāntare prāpte satyudayamāgachchhanti, tadudayen nokarmapudgalā audārikādisharīrākāreṇ svayamev pariṇamanti . tataḥ kāraṇādaudārikādikāyānān jīvaḥ kartā na bhavatīti ..170.. ath sharīrāṇi jīvasvarūpan na bhavantīti nishchinotiorālio ya deho audārikashcha dehaḥ deho veuvvio ya deho vaikriyakashcha tejasio taijasikaḥ āhāray kammaio āhārakaḥ kārmaṇashcha puggaladavvappagā savve ete pañcha dehāḥ pudgaladravyātmakāḥ sarve‘pi

gāthā : 170 anvayārtha :[karmatvagatāḥ ] karmarūp pariṇat [te te ] veve [pudgalakāyāḥ ] pudgalapiṇḍa [dehānta saṅkraman prāpya ] dehāntararūp parivartanako prāpta karake [punaḥ api ] punaḥpunaḥ [jīvasya ] jīvake [dehāḥ ] sharīr [sañjāyante ] hote hain ..170..

ṭīkā :jis jīvake pariṇāmako nimittamātra karake jojo yah pudgalakāy svayamev karmarūp pariṇat hote hain, ve jīvake anādi santatirūp (pravāharūp) pravartamān dehāntar (bhavāntar) rūp parivartanakā āshray lekar veve pudgalapiṇḍa svayamev sharīr (-sharīrarūp, sharīrake honemen nimittarūp) banate hain . isase nishchit hotā hai ki karmarūp pariṇat pudgaladravyātmak sharīrakā kartā ātmā nahīn hai .

bhāvārtha :jīvake pariṇāmako nimittamātra karake jo pudgal svayamev karmarūp pariṇat hote hain, ve pudgal hī anya bhavamen sharīrake bananemen nimittabhūt hote hain, aur nokarmapudgal svayamev sharīrarūp pariṇamit hote hain . isaliye sharīrakā kartā ātmā nahīn hai ..170..

ab ātmāke sharīrapanekā abhāv nishchit karate hain :