ye ye nāmāmī yasya jīvasya pariṇāman nimittamātrīkr̥utya pudgalakāyāḥ svayamev karmatven pariṇamanti, ath te te tasya jīvasyānādisantānapravr̥uttasharīrāntarasaṅkrāntimāshritya svayamev cha sharīrāṇi jāyante . ato‘vadhāryate na karmatvapariṇatapudgaladravyātmakasharīrakartā puruṣho‘sti ..170..
athātmanaḥ sharīratvābhāvamavadhārayati — pariṇatāḥ poggalakāyā pudgalaskandhāḥ puṇo vi jīvassa punarapi bhavāntare‘pi jīvasya sañjāyante dehā sañjāyante samyagjāyante dehāḥ sharīrāṇīti . kin kr̥utvā . dehantarasaṅkaman pappā dehāntarasaṅkraman bhavāntaran prāpya labdhveti . anen kimuktan bhavati — audārikādisharīranāmakarmarahitaparamātmānamalabhamānen jīven yānyupārjitānyaudārikādisharīranāmakarmāṇi tāni bhavāntare prāpte satyudayamāgachchhanti, tadudayen nokarmapudgalā audārikādisharīrākāreṇ svayamev pariṇamanti . tataḥ kāraṇādaudārikādikāyānān jīvaḥ kartā na bhavatīti ..170.. ath sharīrāṇi jīvasvarūpan na bhavantīti nishchinoti — orālio ya deho audārikashcha dehaḥ deho veuvvio ya deho vaikriyakashcha tejasio taijasikaḥ āhāray kammaio āhārakaḥ kārmaṇashcha puggaladavvappagā savve ete pañcha dehāḥ pudgaladravyātmakāḥ sarve‘pi
gāthā : 170 anvayārtha : — [karmatvagatāḥ ] karmarūp pariṇat [te te ] ve – ve [pudgalakāyāḥ ] pudgalapiṇḍa [dehānta saṅkraman prāpya ] dehāntararūp parivartanako prāpta karake [punaḥ api ] punaḥ – punaḥ [jīvasya ] jīvake [dehāḥ ] sharīr [sañjāyante ] hote hain ..170..
ṭīkā : — jis jīvake pariṇāmako nimittamātra karake jo – jo yah pudgalakāy svayamev karmarūp pariṇat hote hain, ve jīvake anādi santatirūp (pravāharūp) pravartamān dehāntar (bhavāntar) rūp parivartanakā āshray lekar ve – ve pudgalapiṇḍa svayamev sharīr (-sharīrarūp, sharīrake honemen nimittarūp) banate hain . isase nishchit hotā hai ki karmarūp pariṇat pudgaladravyātmak sharīrakā kartā ātmā nahīn hai .
bhāvārtha : — jīvake pariṇāmako nimittamātra karake jo pudgal svayamev karmarūp pariṇat hote hain, ve pudgal hī anya bhavamen sharīrake bananemen nimittabhūt hote hain, aur nokarmapudgal svayamev sharīrarūp pariṇamit hote hain . isaliye sharīrakā kartā ātmā nahīn hai ..170..
ab ātmāke sharīrapanekā abhāv nishchit karate hain : —