bhāveṇ jeṇ jīvo pechchhadi jāṇādi āgadan visaye .
ayamātmā sākāranirākāraparichchhedātmakatvātparichchhedyatāmāpadyamānamarthajātan yenaiv moharūpeṇ rāgarūpeṇ dveṣharūpeṇ vā bhāven pashyati jānāti cha tenaivoparajyat ev . yo‘yamuparāgaḥ sa khalu snigdharūkṣhatvasthānīyo bhāvabandhaḥ . ath punastenaiv paudgalikan karma yuktin dravyabandhasvarūpan cha pratipādayati — bhāveṇ jeṇ bhāven pariṇāmen yen jīvo jīvaḥ kartā pechchhadi jāṇādi nirvikalpadarshanapariṇāmen pashyati savikalpagnānapariṇāmen jānāti . kin karmatāpannan, āgadan visaye āgatan prāptan kimapīṣhṭāniṣhṭan vastu pañchendriyaviṣhaye . rajjadi teṇev puṇo rajyate tenaiv punaḥ ādimadhyāntavarjitan rāgādidoṣharahitan chijjyotiḥsvarūpan nijātmadravyamarochamānastathaivājānan san samastarāgādivikalpaparihāreṇābhāvayanshcha tenaiv pūrvoktagnānadarshanopayogen rajyate rāgan karoti iti bhāvabandhayuktiḥ . bajjhadi kamma tti uvadeso ten bhāvabandhen navataradravyakarma badhnātīti
ab, bhāvabandhakī yukti aur dravyabandhakā svarūp kahate hain : —
anvayārtha : — [jīvaḥ ] jīv [yen bhāven ] jis bhāvase [viṣhaye āgatan ] viṣhayāgat padārthako [pashyati jānāti ] dekhatā hai aur jānatā hai, [ten ev ] usīse [rajyati ] uparakta hotā hai; [punaḥ ] aur usīse [karma badhyate ] karma ban̐dhatā hai; — (iti) aisā (upadeshaḥ) upadesh hai ..176..
ṭīkā : — yah ātmā sākār aur nirākār pratibhāsasvarūp (-gnān aur darshanasvarūp) honese pratibhāsya (pratibhāsit hone yogya) padārthasamūhako jis moharūp, rāgarūp yā dveṣharūp bhāvase dekhatā hai aur jānatā hai, usīse uparakta hotā hai . jo yah uparāg (vikār) hai vah vāstavamen 1snigdharūkṣhatvasthānīy bhāvabandh hai . aur usīse avashya
tenāthī chhe uparaktatā; vaḷī karmabandhan te vaḍe. 176.
334pravachanasār[ bhagavānashrīkundakund-
1. snigdharūkṣhatvasthānīy = snigdhatā aur rūkṣhatāke samān . (jaise pudgalamen vishiṣhṭa snigdhatārūkṣhatā vah bandha hai, usīprakār jīvamen rāgadveṣharūp vikār bhāvabandha hai )