Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 177.

< Previous Page   Next Page >


Page 335 of 513
PDF/HTML Page 368 of 546

 

kahānajainashāstramālā ]
gneyatattva -pragnāpan
335
badhyat ev . ityeṣh bhāvabandhapratyayo dravyabandhaḥ ..176..
ath pudgalajīvatadubhayabandhasvarūpan gnāpayati
phāsehin poggalāṇan bandho jīvassa rāgamādīhin .
aṇṇoṇṇan avagāho poggalajīvappago bhaṇido ..177..
sparshaiḥ pudgalānān bandho jīvasya rāgādibhiḥ .
anyonyamavagāhaḥ pudgalajīvātmako bhaṇitaḥ ..177..

yastāvadatra karmaṇān snigdharūkṣhatvasparshavisheṣhairekatvapariṇāmaḥ sa kevalapudgalabandhaḥ . yastu jīvasyaupādhikamoharāgadveṣhaparyāyairekatvapariṇāmaḥ sa kevalajīvabandhaḥ . yaḥ punaḥ jīv- dravyabandhasvarūpan chetyupadeshaḥ ..176.. evan bhāvabandhakathanamukhyatayā gāthādvayen dvitīyasthalan gatam . ath pūrvanavatarapudgaladravyakarmaṇoḥ parasparabandho, jīvasya tu rāgādibhāven sah bandho, jīvasyaiv navatar- dravyakarmaṇā sah cheti trividhabandhasvarūpan pragnāpayati ---phāsehin poggalāṇan bandho sparshaiḥ pudgalānān bandhaḥ . pūrvanavatarapudgaladravyakarmaṇorjīvagatarāgādibhāvanimitten svakīyasnigdharūkṣhopādānakāraṇen cha paraspar- sparshasanyogen yo‘sau bandhaḥ sa pudgalabandhaḥ . jīvassa rāgamādīhin jīvasya rāgādibhiḥ . niruparāg- paramachaitanyarūpanijātmatattvabhāvanāchyutasya jīvasya yadrāgādibhiḥ sah pariṇamanan sa jīvabandha iti . aṇṇoṇṇassavagāho puggalajīvappago bhaṇido anyonyasyāvagāhaḥ pudgalajīvātmako bhaṇitaḥ . nirvikār- paudgalik karma ban̐dhatā hai . isaprakār yah dravyabandhakā nimitta bhāvabandh hai ..176..

ab pudgalabandh, jīvabandh aur un donoṅke bandhakā svarūp kahate hain :

gāthā : 177 anvayārtha :[sparshaiḥ ] sparshoṅke sāth [pudgalānān bandhaḥ ] pudgaloṅkā bandh, [rāgādibhiḥ jīvasya ] rāgādike sāth jīvakā bandh aur [anyonyam avagāhaḥ ] anyonya avagāh vah [pudgalajīvātmakaḥ bhaṇitaḥ ] pudgalajīvātmak bandh kahā gayā hai ..177..

ṭīkā :pratham to yahān̐, karmoṅkā jo snigdhatārūkṣhatārūp sparshavisheṣhoṅke sāth ekatvapariṇām hai so keval pudgalabandh hai; aur jīvakā aupādhik mohrāgdveṣharūp paryāyoṅke sāth jo ekatva pariṇām hai so keval jīvabandh hai; aur jīv tathā karmapudgalake

rāgādi sah ātmā taṇo, ne sparsha sah pudgalataṇo,
anyonya je avagāh tene bandh ubhayātmak kahyo. 177
.