yastāvadatra karmaṇān snigdharūkṣhatvasparshavisheṣhairekatvapariṇāmaḥ sa kevalapudgalabandhaḥ . yastu jīvasyaupādhikamoharāgadveṣhaparyāyairekatvapariṇāmaḥ sa kevalajīvabandhaḥ . yaḥ punaḥ jīv- dravyabandhasvarūpan chetyupadeshaḥ ..176.. evan bhāvabandhakathanamukhyatayā gāthādvayen dvitīyasthalan gatam . ath pūrvanavatarapudgaladravyakarmaṇoḥ parasparabandho, jīvasya tu rāgādibhāven sah bandho, jīvasyaiv navatar- dravyakarmaṇā sah cheti trividhabandhasvarūpan pragnāpayati ---phāsehin poggalāṇan bandho sparshaiḥ pudgalānān bandhaḥ . pūrvanavatarapudgaladravyakarmaṇorjīvagatarāgādibhāvanimitten svakīyasnigdharūkṣhopādānakāraṇen cha paraspar- sparshasanyogen yo‘sau bandhaḥ sa pudgalabandhaḥ . jīvassa rāgamādīhin jīvasya rāgādibhiḥ . niruparāg- paramachaitanyarūpanijātmatattvabhāvanāchyutasya jīvasya yadrāgādibhiḥ sah pariṇamanan sa jīvabandha iti . aṇṇoṇṇassavagāho puggalajīvappago bhaṇido anyonyasyāvagāhaḥ pudgalajīvātmako bhaṇitaḥ . nirvikār- paudgalik karma ban̐dhatā hai . isaprakār yah dravyabandhakā nimitta bhāvabandh hai ..176..
ab pudgalabandh, jīvabandh aur un donoṅke bandhakā svarūp kahate hain : —
gāthā : 177 anvayārtha : — [sparshaiḥ ] sparshoṅke sāth [pudgalānān bandhaḥ ] pudgaloṅkā bandh, [rāgādibhiḥ jīvasya ] rāgādike sāth jīvakā bandh aur [anyonyam avagāhaḥ ] anyonya avagāh vah [pudgalajīvātmakaḥ bhaṇitaḥ ] pudgalajīvātmak bandh kahā gayā hai ..177..
ṭīkā : — pratham to yahān̐, karmoṅkā jo snigdhatā – rūkṣhatārūp sparshavisheṣhoṅke sāth ekatvapariṇām hai so keval pudgalabandh hai; aur jīvakā aupādhik moh – rāg – dveṣharūp paryāyoṅke sāth jo ekatva pariṇām hai so keval jīvabandh hai; aur jīv tathā karmapudgalake
anyonya je avagāh tene bandh ubhayātmak kahyo. 177.