bhaṇidā puḍhavippamuhā jīvaṇikāyādh thāvarā ya tasā .
punarashuddhanishchayanayo bhavatyev . tatrāshuddhanishchayamadhye shuddhopayogaḥ kathan labhyat iti shiṣhyeṇ pūrvapakṣhe kr̥ute sati pratyuttaran dadāti — vastvekadeshaparīkṣhā tāvannayalakṣhaṇan, shubhāshubhashuddhadravyāvalambanamupayog- lakṣhaṇan cheti; ten kāraṇenāshuddhanishchayamadhye‘pi shuddhātmāvalambanatvāt shuddhadhyeyatvāt shuddhasādhakatvāchcha shuddhopayogapariṇāmo labhyat iti nayalakṣhaṇamupayogalakṣhaṇan cha yathāsambhavan sarvatra gnātavyam . atra yo‘sau rāgādivikalpopādhirahitasamādhilakṣhaṇashuddhopayogo muktikāraṇan bhaṇitaḥ sa tu shuddhātmadravya- lakṣhaṇāddhayeyabhūtāchchhuddhapāriṇāmikabhāvādabhedapradhānadravyārthikanayenābhinno‘pi bhedapradhānaparyāyārthikanayen bhinnaḥ . kasmāditi chet . ayamekadeshanirāvaraṇatven kṣhāyopashamikakhaṇḍagnānavyaktirūpaḥ, sa cha pāriṇāmikaḥ sakalāvaraṇarahitatvenākhaṇḍagnānavyaktirūpaḥ; ayan tu sādisāntatven vinashvaraḥ, sa cha anādyanantatvenāvinashvaraḥ . yadi punarekāntenābhedo bhavati tarhi ghaṭotpattau mr̥utpiṇḍavināshavat dhyānaparyāyavināshe mokṣhe jāte sati dhyeyarūpapāriṇāmikasyāpi vināsho bhavatītyarthaḥ . tat ev gnāyate shuddhapāriṇāmikabhāvo dhyeyarūpo bhavati, dhyānabhāvanārūpo na bhavati . kasmāt . dhyānasya vinashvaratvāditi ..181.. evan dravyabandhakāraṇatvāt mithyātvarāgādivikalparūpo bhāvabandha ev nishchayen
bhāvārtha : — parake prati pravartamān aisā shubh pariṇām vah puṇayakā kāraṇ hai aur ashubh pariṇām vah pāpakā kāraṇ hai; isaliye yadi kāraṇamen kāryakā upachār kiyā jāy to, shubhapariṇām vah puṇya hai aur ashubh pariṇām vah pāp . svātmadravyamen pravartamān aisā shuddha pariṇām mokṣhakā kāraṇ hai; isaliye yadi kāraṇamen kāryakā upachār kiyā jāy to, shuddha pariṇām vah mokṣha hai ..181..
ab, jīvakī svadravyamen pravr̥utti aur paradravyase nivr̥uttikī siddhike liye sva – parakā vibhāg batalāte hain : —
anvayārtha : — [ath ] ab [sthāvarāḥ cha trasāḥ ] sthāvar aur tras aise jo [pr̥uthivīpramukhāḥ ] pr̥ithvī ādi [jīv nikāyāḥ ] jīvanikāy [bhaṇitāḥ ] kahe gaye hain, [te ] ve [jīvāt anye ] jīvase anya hain, [cha ] aur [jīvaḥ api ] jīv bhī [tebhyaḥ
te jīvathī chhe anya tem ja jīv tethī anya chhe. 182.