Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 191.

< Previous Page   Next Page >


Page 353 of 513
PDF/HTML Page 386 of 546

 

kahānajainashāstramālā ]
gneyatattva -pragnāpan
353

ath shuddhanayāt shuddhātmalābh evetyavadhārayati ṇāhan homi paresin ṇa me pare santi ṇāṇamahamekko .

idi jo jhāyadi jhāṇe so appā ṇan havadi jhādā ..191..
nāhan bhavāmi pareṣhān na me pare santi gnānamahamekaḥ .
iti yo dhyāyati dhyāne sa ātmā bhavati dhyātā ..191..

yo hi nām svaviṣhayamātrapravr̥uttāshuddhadravyanirūpaṇātmakavyavahāranayāvirodhamadhyasthaḥ, shuddhadravyanirūpaṇātmakanishchayanayāpahastitamohaḥ san, nāhan pareṣhāmasmi, na pare me santīti svaparayoḥ parasparasvasvāmisambandhamuddhūy, shuddhagnānamevaikamahamityanātmānamutsr̥ujyātmānamevātma- karoti . tatra shuddhātmabhāvanāpradhānatven ‘ṇa chayadi jo du mamattin’ ityādipāṭhakrameṇ prathamasthale gāthā chatuṣhṭayam . tadanantaran shuddhātmopalambhabhāvanāphalen darshanamohagranthivināshastathaiv chāritramohagranthivināshaḥ krameṇ tadubhayavināsho bhavatīti kathanamukhyatven ‘jo evan jāṇittā’ ityādi dvitīyasthale gāthātrayam . tataḥ paran kevalidhyānopachārakathanarūpeṇ ‘ṇihadaghaṇaghādikammo’ ityādi tr̥utīyasthale gāthādvayam . tadanantaran darshanādhikāropasanhārapradhānatven ‘evan jiṇā jiṇindā’ ityādi chaturthasthale gāthādvayam . tataḥ paran ‘dansaṇasansuddhāṇan’ ityādi namaskāragāthā cheti dvādashagāthābhishchaturthasthale visheṣhāntarādhikāre samudāyapātanikā . athāshuddhanayādashuddhātmalābh ev bhavatītyupadishatiṇa chayadi jo du mamattin na tyajati yastu mamatām . mamakārāhaṅkārādisamastavibhāvarahitasakalavimalakevalagnānādyanantaguṇasvarūp- nijātmapadārthanishchalānubhūtilakṣhaṇanishchayanayarahitatven vyavahāramohitahr̥udayaḥ san mamatān mamatvabhāvan na

ab aisā nishchit karate hain ki shuddhanayase shuddhātmākī hī prāpti hotī hai :

anvayārtha :[ahan pareṣhān na bhavāmi ] main parakā nahīn hūn̐, [pare me na santi ] par mere nahīn hain, [gnānam aham ekaḥ ] main ek gnān hūn̐’ [iti yaḥ dhyāyati ] isaprakār jo dhyān karatā hai, [saḥ dhyātā ] vah dhyātā [dhyāne ] dhyānakālamen [ātmā bhavati ] ātmā hotā hai ..191..

ṭīkā :jo ātmā, mātra apane viṣhayamen pravartamān ashuddhadravyanirūpaṇātmak (ashuddhadravyake nirūpaṇasvarūp) vyavahāranayamen avirodharūpase madhyastha rahakar, shuddhadravyake nirūpaṇasvarūp nishchayanayake dvārā jisane mohako dūr kiyā hai aisā hotā huā, ‘main parakā nahīn hūn̐, par mere nahīn hain’ isaprakār svaparake paraspar 1svasvāmisambandhako chhoṛakar, ‘shuddhagnān hī

hun par taṇo nahi, par na mārān, gnān kevaḷ ek hun
je em dhyāve, dhyānakāḷe teh shuddhātmā bane. 191
.
pra. 45

1. jis par svāmitva hai vah padārtha aur svāmīke bīchake sambandhako; svasvāmi sambandh kahā jātā hai .