Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 197.

< Previous Page   Next Page >


Page 362 of 513
PDF/HTML Page 395 of 546

 

athopalabdhashuddhātmā sakalagnānī kin dhyāyatīti prashnamāsūtrayati
ṇihadaghaṇaghādikammo pachchakkhan savvabhāvatachchaṇhū .
ṇeyantagado samaṇo jhādi kamaṭṭhan asandeho ..197..
nihataghanaghātikarmā pratyakṣhan sarvabhāvatattvagnaḥ .
gneyāntagataḥ shramaṇo dhyāyati kamarthamasandehaḥ ..197..

loko hi mohasadbhāve gnānashaktipratibandhakasadbhāve cha satr̥uṣhṇatvādapratyakṣhārthatvā- iti . tataḥ sthitan shuddhātmadhyānājjīvo vishuddho bhavatīti . kiñch dhyānen kilātmā shuddho jātaḥ tatra viṣhaye chaturvidhavyākhyānan kriyate . tathāhidhyānan dhyānasantānastathaiv dhyānachintā dhyānānvay- sūchanamiti . tatraikāgrachintānirodho dhyānam . tachcha shuddhāshuddharūpeṇ dvidhā . ath dhyānasantānaḥ kathyate yatrāntarmuhūrtaparyantan dhyānan, tadanantaramantarmuhūrtaparyantan tattvachintā, punarapyantarmuhūrtaparyantan dhyānan, punarapi tattvachinteti pramattāpramattaguṇasthānavadantarmuhūrte‘ntarmuhūrte gate sati parāvartanamasti sa dhyānasantāno bhaṇyate . sa cha dharmyadhyānasambandhī . shukladhyānan punarupashamashreṇikṣhapakashreṇyārohaṇe bhavati . tatra chālpakālatvātparāvartanarūpadhyānasantāno na ghaṭate . idānīn dhyānachintā kathyateyatra dhyānasantān- vaddhayānaparāvarto nāsti, dhyānasambandhinī chintāsti, tatra yadyapi kvāpi kāle dhyānan karoti tathāpi sā dhyānachintā bhaṇyate . ath dhyānānvayasūchanan kathyateyatra dhyānasāmagrībhūtā dvādashānuprekṣhā anyadvā dhyānasambandhi samvegavairāgyavachanan vyākhyānan vā tat dhyānānvayasūchanamiti . anyathā vā chaturvidhan dhyānavyākhyānandhyātā dhyānan phalan dhyeyamiti . athavārtaraudradharmyashuklavibheden chaturvidhan dhyānavyākhyānan ananya honese ashuddhatākā kāraṇ nahīn hotā ..196..

ab, sūtradvārā aisā prashna karate hain ki jinane shuddhātmāko upalabdha kiyā hai aise sakalagnānī (sarvagna) kyā dhyāte hain ? :

anvayārtha :[nihataghanaghātikarmā ] jinane ghanaghātikarmakā nāsh kiyā hai, [pratyakṣhan sarvabhāvatatvagnaḥ ] jo sarva padārthoṅke svarūpako pratyakṣha jānate hain aur [gneyāntagataḥ ] jo gneyoṅke pārako prāpta hain, [asandehaḥ shramaṇaḥ ] aise sandeh rahit shramaṇ [kam arthan ] kis padārthako [dhyāyati ] dhyāte hain ? ..197..

ṭīkā :lokako (1) mohakā sadbhāv honese tathā (2) gnānashaktike

pratibandhakakā sadbhāv honese, (1) vah tr̥uṣhṇā sahit hai tathā (2) use padārtha pratyakṣha nahīn
shā arthane dhyāve shramaṇ, je naṣhṭaghātikarma chhe,
pratyakṣha sarva padārtha ne gneyāntaprānta, niḥshaṅk chhe.
? 197.

362pravachanasār[ bhagavānashrīkundakund-

1. gnānāvaraṇīy karma gnānashaktikā pratibandhak arthāt gnānake rukanemen nimittabhūt hai .