loko hi mohasadbhāve gnānashaktipratibandhakasadbhāve cha satr̥uṣhṇatvādapratyakṣhārthatvā- iti . tataḥ sthitan shuddhātmadhyānājjīvo vishuddho bhavatīti . kiñch dhyānen kilātmā shuddho jātaḥ tatra viṣhaye chaturvidhavyākhyānan kriyate . tathāhi — dhyānan dhyānasantānastathaiv dhyānachintā dhyānānvay- sūchanamiti . tatraikāgrachintānirodho dhyānam . tachcha shuddhāshuddharūpeṇ dvidhā . ath dhyānasantānaḥ kathyate — yatrāntarmuhūrtaparyantan dhyānan, tadanantaramantarmuhūrtaparyantan tattvachintā, punarapyantarmuhūrtaparyantan dhyānan, punarapi tattvachinteti pramattāpramattaguṇasthānavadantarmuhūrte‘ntarmuhūrte gate sati parāvartanamasti sa dhyānasantāno bhaṇyate . sa cha dharmyadhyānasambandhī . shukladhyānan punarupashamashreṇikṣhapakashreṇyārohaṇe bhavati . tatra chālpakālatvātparāvartanarūpadhyānasantāno na ghaṭate . idānīn dhyānachintā kathyate – yatra dhyānasantān- vaddhayānaparāvarto nāsti, dhyānasambandhinī chintāsti, tatra yadyapi kvāpi kāle dhyānan karoti tathāpi sā dhyānachintā bhaṇyate . ath dhyānānvayasūchanan kathyate — yatra dhyānasāmagrībhūtā dvādashānuprekṣhā anyadvā dhyānasambandhi samvegavairāgyavachanan vyākhyānan vā tat dhyānānvayasūchanamiti . anyathā vā chaturvidhan dhyānavyākhyānan – dhyātā dhyānan phalan dhyeyamiti . athavārtaraudradharmyashuklavibheden chaturvidhan dhyānavyākhyānan ananya honese ashuddhatākā kāraṇ nahīn hotā ..196..
ab, sūtradvārā aisā prashna karate hain ki jinane shuddhātmāko upalabdha kiyā hai aise sakalagnānī (sarvagna) kyā dhyāte hain ? : —
anvayārtha : — [nihataghanaghātikarmā ] jinane ghanaghātikarmakā nāsh kiyā hai, [pratyakṣhan sarvabhāvatatvagnaḥ ] jo sarva padārthoṅke svarūpako pratyakṣha jānate hain aur [gneyāntagataḥ ] jo gneyoṅke pārako prāpta hain, [asandehaḥ shramaṇaḥ ] aise sandeh rahit shramaṇ [kam arthan ] kis padārthako [dhyāyati ] dhyāte hain ? ..197..
ṭīkā : — lokako (1) mohakā sadbhāv honese tathā (2) gnānashaktike
pratyakṣha sarva padārtha ne gneyāntaprānta, niḥshaṅk chhe. ? 197.
362pravachanasār[ bhagavānashrīkundakund-
1. gnānāvaraṇīy karma gnānashaktikā pratibandhak arthāt gnānake rukanemen nimittabhūt hai .