athaitasya yathājātarūpadharatvasyāsansārānabhyastatvenātyantamaprasiddhasyābhinavābhyās- kaushalopalabhyamānāyāḥ siddhergamakan bahiraṅgāntaraṅgaliṅgadvaitamupadishati —
keshashmashrusanskārotpannarāgādidoṣhavarjanārthamutpāṭitakeshashmashrutvādutpāṭitakeshashmashrukam . suddhan niravadya- chaitanyachamatkāravisdrashen sarvasāvadyayogen rahitatvāchchhuddham . rahidan hinsādīdo shuddhachaitanyarūpanishchay- prāṇahinsākāraṇabhūtāyā rāgādipariṇatilakṣhaṇanishchayahinsāyā abhāvāt hinsādirahitam . appaḍikamman havadi paramopekṣhāsanyamabalen dehapratikārarahitatvādapratikarma bhavati . kim . liṅgan evan pañchavisheṣhaṇavishiṣhṭan liṅgan
ab, anādi sansārase anabhyasta honese jo atyanta aprasiddha hai aur 1abhinav abhyāsamen kaushalya dvārā jisakī siddhi upalabdha hotī hai aise is yathājātarūpadharapaneke bahiraṅg aur antaraṅg do liṅgoṅkā upadesh karate hain : —
anvayārtha : — [yathājātarūpajātam ] janmasamayake rūp jaisā rūpavālā, [utpāṭitakeshashmashrukan ] sir aur ḍārḥī – mūchhake bāloṅkā loñch kiyā huā, [shuddhan ] shuddha (akiñchan), [hinsāditaḥ rahitam ] hinsādise rahit aur [apratikarma ] pratikarma (shārīrik shrr̥uṅgār)se rahit — [liṅgan bhavati ] aisā (shrāmaṇyakā bahiraṅg) liṅg hai ..205 -206.. janmyā pramāṇe rūp, luñchan ke shanun, shuddhatva ne hinsādithī shūnyatva, deh – asanskaraṇ — e liṅg chhe. 205.
nirapekṣhatā parathī, — jinodit mokṣhakāraṇ liṅg ā. 206.
382pravachanasār[ bhagavānashrīkundakund-
1. abhinav = bilakul nayā . (anādi sansārase anabhyasta yathājātarūpadharapanā abhinav abhyāsamen pravīṇatāke dvārā siddha hotā hai .)