Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 205-206.

< Previous Page   Next Page >


Page 382 of 513
PDF/HTML Page 415 of 546

 

athaitasya yathājātarūpadharatvasyāsansārānabhyastatvenātyantamaprasiddhasyābhinavābhyās- kaushalopalabhyamānāyāḥ siddhergamakan bahiraṅgāntaraṅgaliṅgadvaitamupadishati

jadhajādarūvajādan uppāḍidakesamansugan suddhan .
rahidan hinsādīdo appaḍikamman havadi liṅgan ..205..
muchchhārambhavijuttan juttan uvaogajogasuddhīhin .
liṅgan ṇa parāvekkhan apuṇabbhavakāraṇan jeṇhan ..206.. [jugalan]
yathājātarūpajātamutpāṭitakeshashmashrukan shuddham .
rahitan hinsādito‘pratikarma bhavati liṅgam ..205..
mūrchchhārambhaviyuktan yuktamupayogayogashuddhibhyām .
liṅgan na parāpekṣhamapunarbhavakāraṇan jainam ..206.. [yugalam]

keshashmashrusanskārotpannarāgādidoṣhavarjanārthamutpāṭitakeshashmashrutvādutpāṭitakeshashmashrukam . suddhan niravadya- chaitanyachamatkāravisdrashen sarvasāvadyayogen rahitatvāchchhuddham . rahidan hinsādīdo shuddhachaitanyarūpanishchay- prāṇahinsākāraṇabhūtāyā rāgādipariṇatilakṣhaṇanishchayahinsāyā abhāvāt hinsādirahitam . appaḍikamman havadi paramopekṣhāsanyamabalen dehapratikārarahitatvādapratikarma bhavati . kim . liṅgan evan pañchavisheṣhaṇavishiṣhṭan liṅgan

ab, anādi sansārase anabhyasta honese jo atyanta aprasiddha hai aur 1abhinav abhyāsamen kaushalya dvārā jisakī siddhi upalabdha hotī hai aise is yathājātarūpadharapaneke bahiraṅg aur antaraṅg do liṅgoṅkā upadesh karate hain :

anvayārtha :[yathājātarūpajātam ] janmasamayake rūp jaisā rūpavālā, [utpāṭitakeshashmashrukan ] sir aur ḍārḥīmūchhake bāloṅkā loñch kiyā huā, [shuddhan ] shuddha (akiñchan), [hinsāditaḥ rahitam ] hinsādise rahit aur [apratikarma ] pratikarma (shārīrik shrr̥uṅgār)se rahit[liṅgan bhavati ] aisā (shrāmaṇyakā bahiraṅg) liṅg hai ..205 -206.. janmyā pramāṇe rūp, luñchan ke shanun, shuddhatva ne hinsādithī shūnyatva, dehasanskaraṇe liṅg chhe. 205.

ārambh mūrchhā shūnyatā, upayog yog vishuddhatā,
nirapekṣhatā parathī,
jinodit mokṣhakāraṇ liṅg ā. 206.

382pravachanasār[ bhagavānashrīkundakund-

1. abhinav = bilakul nayā . (anādi sansārase anabhyasta yathājātarūpadharapanā abhinav abhyāsamen pravīṇatāke dvārā siddha hotā hai .)