dvividhaḥ kil sanyamasya chhedaḥ, bahiraṅgo‘ntaraṅgashcha . tatra kāyacheṣhṭāmātrādhikr̥uto bahiraṅgaḥ, upayogādhikr̥utaḥ punarantaraṅgaḥ . tatra yadi samyagupayuktasya shramaṇasya prayatnasamār- bdhāyāḥ kāyacheṣhṭāyāḥ kathañchidbahiraṅgachchhedo jāyate tadā tasya sarvathāntaraṅgachchhedavarjitatvādā- lochanapūrvikayā kriyayaiv pratīkāraḥ . yadā tu sa evopayogādhikr̥utachchhedatven sākṣhāchchhed evopayukto bhavati tadā jinoditavyavahāravidhividagdhashramaṇāshrayayālochanapūrvakatadupadiṣhṭānuṣhṭhānen pratisandhānam ..211.212.. sthānādiprārabdhāyām . tassa puṇo āloyaṇapuvviyā kiriyā tasya punarālochanapūrvikā kriyā . tadākāle tasya tapodhanasya svasthabhāvasya bahiraṅgasahakārikāraṇabhūtā pratikramaṇalakṣhaṇālochanapūrvikā punaḥ kriyaiv prāyashchittan pratikāro bhavati, na chādhikam . kasmāditi chet . abhyantare svasthabhāvachalanābhāvāditi prathamagāthā gatā . chhedapautto samaṇo chhede prayuktaḥ shramaṇo, nirvikārasvasamvittibhāvanāchyutilakṣhaṇachchheden yadi chet prayuktaḥ sahitaḥ shramaṇo bhavati . samaṇan vavahāriṇan jiṇamadamhi shramaṇan vyavahāriṇan jinamate, tadā jinamate vyavahāragnan prāyashchittakushalan shramaṇan āsejja āsādya prāpya, na kevalamāsādya ālochittā niḥprapañchabhāvenālochya doṣhanivedanan kr̥utvā . uvadiṭṭhan teṇ kāyavvan upadiṣhṭan ten kartavyam . ten prāyashchitta- parignānasahitāchāryeṇ nirvikārasvasamvittibhāvanānukūlan yadupadiṣhṭan prāyashchittan tatkartavyamiti sūtra- tātparyam ..211.212.. evan guruvyavasthākathanarūpeṇ prathamagāthā, tathaiv prāyashchittakathanārthan gāthādvay- hai to [tasya punaḥ ] use to [ālochanāpūrvikā kriyā ] 1ālochanāpūrvak kriyā karanā chāhiye .
[shramaṇaḥ chhedopayuktaḥ ] (kintu) yadi shramaṇ chhedamen upayukta huā ho to use [jinamat ] jainamatamen [vyavahāriṇan ] vyavahārakushal [shramaṇan āsādya ] shramaṇake pās jākar [ālochya ] 2ālochanā karake (apane doṣhakā nivedan karake), [ten upadiṣhṭan ] ve jaisā upadesh den vah [kartavyam ] karanā chāhiye ..211 -212..
ṭīkā : — sanyamakā chhed do prakārakā hai; bahiraṅg aur antaraṅg . usamen mātra kāyacheṣhṭā sambandhī vah bahiraṅg hai aur upayog sambandhī vah antaraṅg hai . usamen, yadi bhalībhān̐ti uparyukta shramaṇake prayatnakr̥ut kāyacheṣhṭākā kathañchit bahiraṅg chhed hotā hai, to vah sarvathā antaraṅg chhedase rahit hai isaliye ālochanāpūrvak kriyāse hī usakā pratīkār (ilāj) hotā hai . kintu yadi vahī shramaṇ upayogasambandhī chhed honese sākṣhāt chhedamen hī upayukta hotā hai to jinokta vyavahāravidhimen kushal shramaṇake āshrayase, ālochanāpūrvak, unake dvārā upadiṣhṭa anuṣhṭhān dvārā (sanyamakā) pratisandhān hotā hai .
1. ālochanā = sūkṣhmatāse dekh lenā vah, sūkṣhmatāse vichāranā vah, ṭhīk dhyānamen lenā vah .
2. nivedan; kathan . [211 vīn gāthāmen ālochanākā pratham artha ghaṭit hotā hai aur 212 vīn men dūsarā ]